________________
Miआराहणा ( सूत्र ६८३ ), से केणद्रेणं भंते ! एवं बच्चड़ जंघाचारणे ? जंघाचारणे गोवमा! तस्स णं अट्ठमं अट्ठमेणं अणिदिखत्तेण तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धीनाम लडी समुप्पजइ, से वेणद्वेणं जाव एवं वुच्चइ जंघाचारणे, जंघाचारणरस णं भंते ! कहं सीहा गति कह सीहे गइविसए पनते ? गोयमा ! अयन्नं अंबुद्दीवे दीवे एवं जहेब विजाचारणस्स, णवरं तिसत्तक्खुचो अणुपरिअट्टित्ताणं हवमागच्छेत्रा, जंघाचारणस्स णं गोयमा ! तहा सीहा गई तहा सीहे. गतिविसए पन्नत्ते सेसं चेव । जंघाचारणस्स णं भंते ! तिरि केवतिए गहविसए पनत्ते ! गोयमा ! से णं इतो एगेणं उप्पापर्ण रुअगवरे दीवे समोसरणं करेइ, करित्ता तहि चेइआइ वंदति, वंदित्ता ततो पडिनिअत्तमाणे बितिएण उप्पारणं नंदीसरवरदीवे समोसरणं करेइ, करित्ता तहि चेइआई चंदइ वंदित्ता इहभागच्छह, आगच्छिचा इह चेहआई चंदइ, जंघाचारणस्स णं गोयमा तिरिअं एवतिए गइविसए पन्नसे, जंघाचारणस्स णं भंते 1 उढे केवतिए गइचिसए |पन्नत्ते ? गोयमा ! से णं इतो एगेणं उप्पारणं पंडगवणे समोसरणं करेइ, करिता तहिं चेहआई वंद, वंदित्ता तओ पडिनिअत्तमाणे वितिएणं उप्पारणं नंदणवणे समोसरणं करेइ, करिता सहिं चेइआई बंदर, वंदित्ता इहमागच्छइ, आगच्छित्ता इह चेइआई वंदइ, जंघाचारणस्स गं गोयमा ! उ8 एवतिए गइदिसेए पन्नत्ते, से णं तस्स ठाणस्स अणालोइअ| अपडिकते कालं करेइ नत्थि तस्स आराहणा,से णं तस्स ठाणस्स आलोइअपडिकते कालं करेल अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरति (सूत्र ६८४)" ॥इति विंशतितमशतके नवमोदेशका सम्पूर्णः॥ .
इह विद्याधारणेन तिर्यग्लोके मानुषोत्तरपर्वते नन्दीश्वरपर्वते च चैत्यानि वन्दितानि, अयलोके च नन्दनवने पाण्ड
165