________________
सामाचारीशत
कम ।
1 ॥ ८८ ॥
A
यरयणं याएइ पोत्ययरयणं वायत्ता धम्मिश्रं ववसायं पगिण्हर, धम्मियं ववसायं पगिव्हिचा पोत्ययरयणं पडिनिक्विइ, पडिनिक्खिवित्ता सीहासणाओ अब्भुट्ठेह, अब्भुहिता ववसायसभाओ पुरथिमिलेणं दारेणं पडिनिक्खम, पडिनिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेय उवागच्छ, उवागच्छित्ता नंद पुक्खरिणीं अणुप्पयाहिणीकरेमाणे पुरस्थामेलदारेणं अणुष्पविसद्, अणुष्पविसित्ता पुरथिमिल्लेणं तिसोपाणपडिवगणं पश्चोरुहइ, पच्चोरुहित्ता हत्यं पायं पक्खालेइ, पक्खालित्ता एवं महं से रयतामयं विमलसलिलपुण्णं मत्तगयमहामुद्दा कितिसमाणं भिंगारं पगिण्हर, भिंगारं पगिव्हित्ता जाई तत्थ उप्पलाई परमाई जाव सथसहस्रसपत्ताई ताई गिध्हइ, गिव्हित्ता नंदाओ पुक्खरिणीओ पचतरेइ, पचुत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए । तए णं तस्स विजयस्स देवरस चत्तारि सामाणि असाहसीओ जाव अने अ बहवे वाणमंतरा देवाय देवीओ अ अप्पेगइआ उप्पलहत्थगया जान हत्थ - गया विजयं देवं पिट्टओ पिट्टओ अणुगच्छति । तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ अ कलसहत्थगया जाव धूवकटुच्छुयहत्थगया विजयं देयं पिट्टओ पिट्टओ अणुगच्छेति । तए णं से विजय देवे हिं सामाणिअसहस्सीहिं जाव अहिं य बहूहिं वाणमंतेरहिं देवेहिं य देवीहिं अ सद्धिं संपरिवुडे सविट्टीए सबजुईए जाव निग्घोसणाइअरवेणं जेणेय सिद्धाययणे तेणेव जत्रागच्छ, उवागच्छित्ता सिद्धायतणं अणुप्पयाहिणी करेमाणे करेमाणे पुरत्थिमिलेणं दारेणं अणुष्पविसइ, अणुप्पविसित्ता जेणेव देवच्छंदे तेणेव जवागच्छर, वागच्छित्ता आलोए जिणपरिमाणं पणामं करेइ, पणामं करिता लोमहत्यगं गिण्हर, लोमहत्थगं गिव्हित्ता जिणपडिमाओ लोमहत्वपूर्ण पमज्जइ, पमज्जिता
176
आगमे जिनप्रति
मापूजाधिकारः
३९
॥ ८८ ॥