________________
सुरभिणा गंधोदएणं म्हाणेइ, हाणित्ता दिघाए सुरभिगंधकासाइए गाताई रहेइ, लहिता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपइ, गाताणि अणुलिंपेत्ता जिणपडिमाणं अहयाई सेआई दिवाई देवदूसजुबाई नियंसेइ, निसित्ता अग्गेहिं वरेहि अ गंधेहि अमालेहिं अ अञ्चेइ, अचित्ता पुप्फारुहणं मल्लारुहणं गंधारुहर्ण वनारुहणं चुनारूदणं आभरणा
रहण करेति, करिता आसत्तोसत्तविउलबवग्धारिअमलदामकलावं करेइ, करित्ता अच्छेहि सण्हेहिं [सेएहिं] रवयामरहिं १ अरछरसातंदुलेहिं जिणपडिमाणं पुरओ अट्ठमंगलए आलिहति, तं जहा-सोत्थिा सिरिवच्छ जाव दप्पण अट्टमंगलगे
आलिहति, आरिहत्ता कयगामा करारमाविष्पमुकेणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोधारकलि करेइ,
करिता चंदप्पभवहरवेसलि अविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकंदुरुक्कतुरुकधूवगंधुत्तमाणुविद्धं घूमपट्टी हा विणिम्मुअंतं वेरुलिआमयं कडुच्चयं परगहिनु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंत्यजुत्तेहिं महाविचेहि अत्य
जुत्तहिं अपुणहत्तेहिं संधुणइ, संथुणित्ता सत्तट्ठ पयाई ओसरद, ओसरित्ता वार्म जाणुं अंबेइ, अंचे इत्ता दाहिमं जाणुं घरगितलंसि निवाडे तिक्खुत्तो मुद्धाणं धरणितलंसि नमेइ, नमित्ता ईसि पनुष्णमति, पबुग्णमिचा कडगतुडिअवभिआओ
भुयाओ पडिसाहर इ, पडिसाहरिचा करयलपरिग्गाहि सिरसावचं मत्थए अंजलि कटु एम [व] क्यासी-नमोत्पुर्ष अरिहहै ताणं भगवंताणं जाब सिद्धिगइनामधेयं गणं संपत्ताणं तिकट्ट वंदइ नमसई" इत्यादि, पुनः अत्रैव अग्रे पत्रान्तरे विश्वास
देवेन बिनसत्कानि अपि पूजितानि सन्ति, तत्पाठो यथा ( २५१ पत्रे) “जेणेव सुहम्मा सभा तेणेव पहारेत्व समपाए, तए णं तस्स विजयदेवस्स चत्तारि सामाणिभसाहस्सीओ एअप्पभिई जाव सविहीए जाव नाइवरवेणं जेणेव सुहम्मा समाki
177