SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशतकम् । ॥८९R तेणेव उवागच्छंति, उवागच्छित्तातं णं सर्भ सुधम्म अणुप्पयाहिणी करेमाणे करेमाणे पुरथिमिलेणं अणुपविसइ, अणुपवि- आगमे सित्ता आलोए जिणसकहाणं पणामं करेइ, करिता जेणेव मणिपेडिआ जेणेव माणवचेइअखंभे जेणेव बरामया गोलवट्टस- जिनप्रतिमुग्गका तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं गिण्हइ, गिणिहत्ता वइरामए गोलवट्टसमुग्गए लोमहत्थएण पमजइ, मापूजापमजित्ता वइरामए गोलबट्टसभुगए विहाडेइ, बिहाडित्ता जिणसकहाओ लोमहत्थएणं पमआइ, पमजित्ता सुरभिणा गंधो धिकारः दएणं तिसत्तखुत्तो जिणसकहाओ पक्खालेइ, पक्खालित्ता सरसेणं गोसीसचंदणेणं अणुलिंपइ, अणुलिंपेत्ता अग्गोहिं वरेहि गंहिं मलेहिं अ अचिणइ, अच्चिणित्ताधूवं दलयइ, दलित्ता वइरामएसु गोलबहसमुग्गएसु पडिनिक्खिवति, पद्धिनिक्खिवित्ता x माणवाइवखंभं टोह एणं गाणार, एनजिना दिवाए उदगधाराए अन्भुक्खेइ, अन्भुक्खेइत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति, दलित्ता पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह धूवं दलयति, धूवं दलित्ता जेणेव सभाए सुहम्माए बहुमझदेसभाए तं चेव दारचणिआ" इत्यादि ॥८॥पुनः श्रीजीवाभिगमे चन्द्रविमाने चन्द्रवक्तव्यतायां (३८३पत्रे) तथाहि__ " चंदरस णं जोतिसिंदस्स जोतिसरपणो चंदवडेंसए विमाणे सभाए सुहम्माए माणवर्गसि चेइयखंभंसि वइरामएसु गोलवट्टसमुग्गएसु बहुआओ जिणसकहाओ सन्निक्खित्ताओ चिट्ठति, जाओ णं चंदरस जोइसिंदस्स जोइसरण्णो अन्नेसिं च |बहूणं जोइसिआणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिजाओ" इत्यादि ॥९॥ अथ श्रीस्थानाङ्गसूत्रे चतु४र्थस्थानके द्वितीयोद्देशके ( २२९ पत्रे) शाश्वतजिनप्रतिमाये अष्टाहिकामहोत्सवं देवाः कुर्वन्ति, तथा निशम्यतां, तथाहि-४ "अथ-नन्दीश्वरविचारः] नंदीसरवरस्स णं दीवस्स चक्यालविक्खभस्स बहुमज्झदेसभागे चउद्दिसिं चत्वारि अंजणगप ॥ ८ ॥ 178
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy