________________
178
वया पन्नत्ता, तं जहा-पुरथिमिल्ले अंजणगपञ्चए १ दाहिणिले अंजणगपबए २ पञ्चथिमिले अंजणगपञ्चए ३ उत्तरिले अंजणगपवए ४, ते णं अंजणगपबया घरासीति जोयणसहस्साई उई उच्चत्तेणं एग जोयणसहस्सं उबेहेणं मूले दसजोयणसहस्साई विवणं, तदणतरं च में मायाए मायाए परिहायेमाणा परिहायेमाणा उवरिभेग जोयणसहस्सं विखंभेणं पन्नत्ता, मूले इकतीसंजोयणसहस्साई छञ्च तेवीसे जोयणसए परिक्खेवेणं, उवरि तिनि तिनि जोयणसहस्साई एगंच छाव जोयणसय परिक्खेवेणं, मूले वित्थिना (विच्छिन्ना) मज्झे सं खित्ता उर्षितणुआ. गोपुच्छसंठाणसंठिा सधअंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा
पडिरूवा, तेसिणं अंजणगपबयाणं उवरि बहुसमरमणिजभूमिभागा पन्नत्ता, तेसि र्ण बहुसमरमणिज्जभूमिभागार्ण बहु४ मज्झदेसभागे चत्तारि सिद्धायतणा पन्नत्ता, ते ण सिद्धाययणा एगं जोयणसयं आयामेणं पन्नत्ता, पञ्चासं जोयणाई। विक्खंभेणं, बावत्तरि जोयणाई उई उच्चत्तेणं, तेसिं सिद्धाययणाणं चउद्दिसिं चत्तारि दारा पन्नत्ता, तं जहा-देवदारे १ असुरदारे २ नागदारे ३ सुवण्णदारे ४, तेसु णं दारेसु चउबिहा देवा परिवसंति,तं जहा-देवा १ असुरा २ नागा ३ सुवण्णा ४, तेसि र्ण दाराणं पुरओ चत्तारि मुहमंडवा पन्नत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसिणं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पनत्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झ-1 देसभागे चत्तारि मणिपीढिआओ पन्नत्ता, तासाणं मणिपीढिआणं उरि चत्तारि सीहासणा पन्नत्ता, तेसिणं सीहासणाणं परि पत्तारि विजयदूसा पत्नत्ता, तेसि णं विजयदूसगाणं बहुमज्झसभागे चत्तारि बरामया अंकुसा पन्नत्ता, तेसु णं वइ-|
AKAMANACHARACASSES