________________
नादामा पत्ता संपरिवि तितः
कम् ।
नामाचा-18 रामएसु अंकुसेसु पत्तारि कुभिआ मुत्तादामा पन्नत्ता, ते णं कुंभिआ मुत्तादामा पत्तेयं पत्तेयं अनेहिं सदद्धउच्चचपमाणमि-14 | आगमे शित
त्तिहिं पउहि अद्धकुंभिकेहि मुत्तादामेहि सबाओ समंता संपरिक्ष्यिता, सिणं ऐषणा गुरजओपचारि मणिपीति- जिनप्रतिआओं पन्नताओ, सासि णं मणिपीढिआणं उवार चत्तारि चत्तारि चेतितथूभा पन्नत्ता,तासि जे चेतितथूभाणं पत्तेयं पत्तेयं | मापूजा
पउद्दिसिं चत्तारि मणिपीदिआओ पन्नत्ता,तासि णं मणिपीढिआणं उवरिं चत्तारि जिणपडिमाओ सबरयणामईओ संपलि- धिकारः ॥९ ॥
अंक निसन्नाओ थूभाभिमुहाओ चिट्ठति, तं जहा-रिसहा १ बद्धमाणा २ चंदाणणा ३ वारिसेणा ४" इत्यादि ॥९॥ पुनः श्रीजीवामिगमसूत्रे (२३९ पत्रे) शाश्वतजिनप्रतिमापूजाधिकारः, तथाहि| "वासि णं जिणपडिमाणं पिट्ठओ पसेअं पत्तेअं छत्तधारपडिमाओ पन्नचाओ, ताओ णं छत्तधारपडिमाओ हिमर-16 ययकुंदेदुसप्पकासाई सकोरेंटमलदामधवलाई आतपत्ताई सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाण उभो पासिं पचेअं पत्ते चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियनाणामणिक-5 णगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिलिआओ संखककुंददगरययमतमथितफेणपुंजसण्णिकासाओ सुहमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो अक्सपडिमाओ, दो दो भूतपडिमाओ, दो दो कुंडधारपडिमाओ विणओणयाओ पायवडिआओSne पंजलिउडाओ सन्निक्खित्ताओ चिट्ठति, सबरयणामतीओ अच्छाओ सहाओ लण्हाओ घटाओ महाओ नीरयाओ निप्पकाओ जाव पडिरूवाओ। तासि पंजिणपडिमाणं पुरओ अड्डसयं घंटाणं अट्ठसयं चंदणकलसाणं एवं अदुसर्य भिंगार
180