SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ गाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलि आणं घातकरगाणं चित्ताणं रयणकरंडगाणं" इत्यादि ॥१०॥ तथा चमरेन्द्रादयोऽपि ईशानान्ता इन्द्रा निजनिजसौधर्मादिसभायां स्थिताः, तत्रवर्तिन्यो जिनदंष्ट्राः पूजनीया अर्चनीयाश्चेति ज्ञात्वा तत्समक्षं अप्सरोभिः समं मैथुनमपि न सेवन्ते । यदुक्तं श्रीभगवतीस्त्रे दशमशतके पञ्चमोद्देशके 2 (५०३ पत्रे), तथाहि "चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो कति अग्गमहिसीओ पन्नत्ताओ? अजो! पंच अग्गमहिसीओ। पन्नत्ताओ तंजहा-काली १ रायी २ रयणी ३ विजु ४ मोहा५ तत्वणं एगमेगाए देवीए अगुट्ठ देवीसहस्सा परिवारो पन्नचो, पभू णं भंते ! ताओ एगमेगा देवी अण्णाई अट्ठदेवी सहस्साई परिवार विउचितए ? एवामेव सपुवावरेण पत्तालीसं देवी| सहस्सा, से तं तुडिए, पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरित्तए?, णो तिणढे समझे, से केणडे भंते ! एवं बुच्चइ ? णो पर चमरे असुरिंदे चमरचंचाए रायहाणीए जाब विहरित्ताए ? अज्जो चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए माणबए चेइयखंभे वइरामएसु गोलबद्दसमुग्गएसु बरओ जिणसकहाओ संनिक्खित्ताओ चिति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अण्णेसिं च बहूर्ण असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ वंदअणिज्जाओ नमंसणिजाओ पूणिजाओ सकारणिज्जाओ सम्माणणिजाओकल्लाणं मंगलं देवयं चेइपब्रुवासणिजाओ भवंति तेर्सि पणिहाए नो पभू, से तेणद्वेणं अज्जो ! एवं वुच्चति-णो पहू चमरे असुरिंदे जाब राया चमरचंचाए जाव विहरिसए M सामा० १६ 181
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy