SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ३९१ ॥ पहू णं अजो चमरे असुरिंदे असुरकुमारराया चमरवंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चंद्र सडीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अण्णेहिं य बहूहिं असुरकुमारेहिं देवेहिं अ देवीहिं य सद्धिं संपरिवुढे महयाहय जाव भुंजमाणे विहरित्तए, केवलं परियारिडीए णो चेत्र णं मेहुणवत्तिअं ( सूत्रं ४०५ )" इत्यादि, अत्र तेषां देवानां स्त्रीशब्दश्रवणरूपदर्शनप्रमुखर्ज्या भोग उक्तः, न मैथुनसेवा, एवं तेषां लोकपालानामपि आलापका ज्ञेयाः ॥ ११ ॥ | पुनः मरणसमाधिप्रकीर्णकमध्येऽपि ( ९७ पत्रे ) चैत्यभक्तिः प्रोक्ताऽस्ति, तथाहि "अरिहंत सिद्धचेइअ - गुरुसु अयधम्म. [ साहुवग्गे अ । आयरिअउवज्झाए, पचयणे सबसंघे अ ॥ १९ ॥ एम् भतिजुत्ता, पृअंता अहराई अणण्णमणा । सम्मत्तमणुसरिन्ता, परित संसारिआ हुंति ॥ २० ॥ सुविहिअ ! इमं इणं, असदहंतेहिं णेगजीवहिं । बालमरणाणि तीए, मयाई काले | अनंताई ॥ २१ ॥ ॥ १२ ॥ पुनरपि नामस्तवे “कित्ति अवदि अमहिंआ" तत्र कीर्तिताः नामादिभिः वन्दिताः मनोवाक्कायैः, महिताः पूष्पादिभिः, “सबलोए अरिहंतचेइआणं करेमि काउस्सगं वंदणवत्तिआए पूअणवत्तिभए” इत्यादि । १३ । पुनः " जाति चेइआइँ, उहे अ अहे अ तिरिअ लोए अ । सवाइँ ताइँ वंदे, इह संतो तत्थ संताई ॥ १ ॥ ॥ १४ ॥ | एवं श्री आवश्यक निर्युक्तौ ( १६९ पत्रे ) अपि श्रीअष्टापदतीर्थे भरतकारितजिनमतिमा दिवर्णनं, तथाहि "धूभसय भाउगाणं, चडवीसं चैव जिणहरे कासी । सबजिणाणं पडिमा, वण्णपमाणेहिं निअएहिं ॥ ४५ ॥ ( मू० भा० ) आर्यधरपवेसो, भर पडणं च अंगुली अस्स । सेसाणं उम्मुअणं, संवेगो नाम दिक्खा अ ॥ ४३६ ||" न च वाच्यं - आवश्यकनिर्युक्तेः पञ्चचत्वारिंशदागमेभ्योऽतिरिक्तत्वेन न तद्वचनं प्रमाणमिति-आवश्यकमिर्युक्तेः चतुर्दशपूर्वधर 182 आग जिनप्रति मापूजा धिकारः ३९ ॥ ९१ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy