________________
KARAANEEY
श्रीभद्रबाहुस्वामिप्रणीतत्वात् श्रीकल्पसूत्रस्य इव सुतरां मान्यत्वात् , नहि समानककर्तृकग्रन्थेषु एको मान्योऽन्ये तु अमान्या इति ॥ १५॥ I तथा श्रीजम्बूद्वीपप्रज्ञप्तौ पुनः भणितं, तथाहि-"तित्थयरगुणा पडिमा-सु नत्थि निस्संसयं वियाणंतो। तित्थयरत्ति नमंतो, सो पावइ निजरं विउलं ॥१॥" ॥ १६ ॥ पुनः श्रीआवश्यकनियुक्ती (४९३ पत्रे) वंदनाध्ययने यथा- | "अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिद्वैतो ॥१॥" ॥१९४॥ (भा०)द्र श्रीमहानिशीथसूत्रेऽपि यथा| "काजं पि जिणायतने-हिं मंडिअं सबमेइणी पिढे । दाणाइचउक्केणं, मुटु वि गच्छिज अञ्चयं न पुरओ ॥१॥"॥१८॥ गणिविद्याप्रकीर्णकेऽपि (७३ पत्रे) यथा-"धणिट्ठा सयभिसा सई, सवणो अ पुणवसू । एएसु गुरुसुस्सूसं, चेइआणं चट
पूअणं ॥ ३८॥” इति, ॥ १९ ॥ एवं देवेन्द्रस्तवेऽपि भवनपत्यधिकार पूजाधिकारो यथाR "कणगमणिरयणथूमिअ-रम्माई चेइआइ भवणाई। एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥१॥" ॥२०॥
पुनः देवेन्द्रस्तये ध्यन्तराधिकारेऽपि (८१ पत्रे) यथा-"मणिकणगरयणथूमिअ-जंबूणय[चे वेइआई भवणाई। एएसिद दाहिणओ, सेसाणं उत्तरे पासे ॥ ७८ ॥ तथा च (९२ पत्रे) "तत्थ विमाणा बहुविहा, पासायपगइवेइयारम्मा । वेरुलिअधूमिआगा, रयणामयदामलंकारा ॥ २४२ ॥ ॥ २२ ॥ तथा अनार्यदेशोत्पन्नोऽपि आद्रकुमारः श्रीअभयकुमारमुतजिनप्रतिमादर्शनेन जातिस्मरणज्ञानेन प्रतिवोधं अवाप्य आर्यदेशे समागत्य दीक्षां गृहीतवान् , नाऽपि प्रतिमादर्शन
अभिआगा, रयणामयदामलंकारा ॥ तथा च (९२ पत्रे ) "तत्थ विमअ-जंबूणयाच वेइआई भवणा ॥२०॥
183