SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत ॥१४९॥ ननु-कदा कियत्कालं अस्वाध्यायो भवति ? उच्यते-सूक्ष्मं रज आकाशात् यावत्पतति तावद् अस्वाध्यायः ।। अस्वाध्यातथा धूमरी यावत्कालं पतति तावद् अस्वाध्यायः। यामामारीपासे सकलसंत्रं अकायमयं स्यात् , तदा साधुः कम्बल- याधिकार प्रावृतसर्वाङ्गोपाङ्गोऽअपवरकमध्ये स्थितो भवति, मुखमपि नोद्घाटयति, किमप्यङ्गोपाङ्गं न इतस्ततो विक्षिपति, एवं जीवदयापालनाय धूमर्या निवृत्तायां समस्तक्रिया कार्या ।२। तथा आकाशे गन्धर्वनगरं देवताकृतं दृश्यते, तथा उल्कापातो भवति, तथा कणकाः पतन्ति, तत्रोल्कापाते रेखा भवति उध्योतच, यत्र च रेखा उध्योतश्च न भवति, स कणकः । तथा दिग्दाहो दशदिशा उज्ज्वलन्त्यो दृश्यते, चतुर्दिशा रक्तत्वं बहिसदृशं स्याद्, एतेषु सत्सु विद्युत्पाते |च अस्वाध्यायनिवर्ति तेषु प्रहरमेकमस्वाध्यायः । तत्र वर्षतों सप्त कणकाः, शीतकाले पञ्च ५ उष्णकाले त्रयः ३ कणकाःपतति तदाऽस्वाध्यायः प्रहरमेकं यावत् , तदा अस्वाध्यायो निर्वृते-तेषु प्रहरद्वयं यावत् अस्वाध्यायः।४। अकाल गर्जिते प्रहरद्वयं यावदस्वाध्यायः । ५। अकालविधुज्झात्कारे प्रहरमेकं यावदस्वाध्यायः । ६। आषाढकार्तिकचातुर्मासिकप्रतिक्रमणानन्तरं अध्ययन प्रतिपदं यावत्, द्वितीयायां शुध्यते, श्रीस्थानाङ्गे चतुर्थस्थाने द्वितीयोदेश-|| केऽप्युक्तं (२१३ पत्रे)-"नो कप्पइ निम्गंधाण वा निग्गथीण वा चउहिं महापडिवएहिं सज्झायं करित्तए तर ॥१४९॥ जहा-आसाढपाडिवए १ इंदमहपाडिवए २ कत्तियपाडिवए ३ सुगिम्हपाडिवए" ४ इति । ६ । आश्विनशुक्लपञ्चमी- " मध्याहादारभ्य कार्तिककृष्णप्रतिपदं यावत् अस्वाध्यायकाल उपरि शुध्यते । ७१ चत्रशुक्लपश्चमीमध्याह्लादारभ्य वैशाख-3 कृष्णप्रतिपदं यावदस्वाध्यायः, परं अनाऽयं विशेष:-चैत्र शुक्कैकादशीत आरभ्य मध्ये पूर्णिमाया यद् दिनत्रयं 'अचित्तरज 298
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy