________________
सामाचा
18“वासत्ताणावरिया, निकारण ठंति कजि जयणाए । हत्यच्छत्यिं गुलिसन्ना, पुत्तावरिया व भासंति ॥१३३०॥" इति । श्रावकाणां रोशात हा वृप्तिर्षथा-निष्कारणे-कारणाभावे वर्षात्राणं कम्बलमयः कल्पः, तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृताः तिष्ठन्ति,
मुखवस्त्रिकम् । न कामपि लेशतोऽपि चेष्टां कुर्वन्ति, कार्ये तु सभापतिते यतनया हस्तसंज्ञया अक्षिसंज्ञया अङ्गलिसंज्ञया वा व्यवहरन्ति,
काधिकार 'पोत्तावरिआ' वा भाषन्ते, ग्लानादिप्रयोजने वर्षाकल्यावृता गच्छन्ति इति ॥ श्रीव्यवहारभाष्यवृत्ती सप्तमोद्देशे
४९ ॥११८॥ १९०पत्रे) “पुनरिह प्रमार्जनं शय्यादेः आसेवनकाले वस्त्रोपान्तादिना आवश्यकवृत्ती अत्र पोतशब्देन मुखवस्त्रिका
एवोच्यते नतु वस्त्रं । तथैव श्रीहरिभद्रसूरिभियाख्यातत्वात् इति विचारसारग्रन्थे लिखितमस्ति । पुनर्विवाहचूलिकायां "दवचणे पवित्ति, करेइ जह काउ वत्थतणुसुद्धी । भावच्चर्णपि कुजा, तह इरिआए विमलचित्ता ॥१॥ दबहि कुसुमसेहर-मुज्झन वाहिगारमशमि। स्वापारयपि, पोराइसालाइ सो सीसो॥२॥ उम्मुकभूसणो सो, इरिआ य पुरस्सरं च मुहपत्ति । पडिलेहिऊण तत्तो, चउबिहं पोसहं कुणइ ॥ ३ ॥ पुनर्व्यवहारचूर्णी यथा [वस्ते] “वसुअणुवसुवा कि, पुत्ति पेहण पुवयं । सामाइशं करेमाणो भणिओ कम्म निजरी ॥१॥ पापारंभं पमुत्तर्ण, चित्तूणं मुहणंतरं । वत्यकायविसुद्धीप, सीहो गिण्हइ पोसहं ॥२॥" इत्येवं । वन्दनकभाष्येऽपि, तथाहि-“वामकरगिहिअ पोत्ती, एगद्देसेण वामकन्नाओ। आरभिऊण निडालपमजिजा दाहिणो कनो॥१॥ तह विच्छिन्नं वामंगजाणु निसिऊण तत्थ । मुहपचि रयहरणमझमार्गमि
IN॥११८॥ | ठावए पुजपायजुगं ॥२॥ एवं सुसावओ वि हुँ दुवालसावत्तवंदणं दिनो। मुहपत्ति मज्झभागंमि आवए पुजपाय| जुर्ग ॥३॥"पुनरत्रार्थे श्रीअनुयोगद्वारसूत्रे (३० पत्रे), तथाहि
% AGRA
-
-
236