________________
"से कितं लोगुचरि भावावस्मयं ? भावावस्मयं अण्णं इमे समणे वा समी वा सावत्रो वा माविमा वा तचित्ते सम्म तलेसे तदन्झचसिए तत्तिवझवसाणे तदडोवउने तदप्रियकरणे तब्भावणामाविए अन्नत्य कत्यह मयं अकरेमाणे उमओकालं आचम्मर्व करेंति" इत्येतद् दृत्त्येकदेशो यथा 'तदप्तिकरणः' करणानि-तत्साधक-] तमानि देहरबोहरणमुखवत्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापारनियोगेन अपितानि-नियुलानि सनि येन सन्था, सम्यक् यथास्थानन्यस्तोपकरम इत्ययः । एकाधिकामि को विश्वानि एतानि प्रस्तुटोपयोगप्रतिपादनपराणि, अमूनि च लिङ्गाविपरिणामतः श्रमणीश्राविक्रयोरपि योज्यानि, तस्मात् तञ्चिचादिविशेषमविशिष्टाः श्रममाजदयः 'उभयकालं' उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक, भावमाश्रित्य मात्रश्वासी यावश्यकं चेति वा भावावश्यकं, अनाऽपि अवश्यकरणादावश्यकत्वं तदुपयोगपरिणामस्य च मदावाद् भावत्वं मुखवत्रिकामत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्थ अनागमत्वात् नोआगमत्वं भावनीय" इति । पुनः श्रीअनुयोगद्वारवृत्ती श्रीवीरनिर्वाणात् सहस्रवर्षममयसंजातैः श्रीहरिभद्रसूरिमिः कृतायां २० पत्रे । एवं श्रीअनुयोगद्वारचूणांवपि (१४ पत्र) तथाहि "तस्साहणे जामि मरीररजोहरमुहणंठगादि यानि दवाणि वाणि किरिआवरणतणतो अप्पियाणि" इति, तथैव मलधारि-हेमचन्द्रसूरिकृतायां अनुयोगद्वारवृत्तात्रपि ( ३० पत्रे ), तथाहि "तदप्तिकरणः रणाग्नि-उत्सावकदमानि देहरजोहरणमुखवखिकादीनि तस्मिझावश्यके यथोचितन्यापारनियोगेन अर्पितानि नियुक्तानि करणानि येन स तथा, ममूनि च चिचादिविझेषणानि लिङ्गविपरिणामतः श्रमणीश्रावकयोरपि योज्यानि । अत्र वृत्तिद्वये चूणौ च तदप्तिकरण
237