________________
माचारीशत
११९॥
SEARCRARIARRIA
इति विशेषणस्य श्रमणश्रावकादिसम्बग्धिनः सदृशमेव व्याख्यानं कृतं त्रिभिरपि ग्रन्थकृद्भिः। सूत्रे च करणशब्दस्य ४ श्रावकाणां हा रजोहरणं मुखवस्त्रिकादिरूप एवार्थः प्रदर्शितः । पुनः श्रीआवश्यके वन्दननियुक्ती (५४३ पत्रे), तथाहि
| मुखवस्ति"अवणामा दुलहाजायं, आवत्ता वारसेव उ । सीसा चत्वारि गुत्तीओ, तिनि दो अ पवेसणा ।। १२०३ ।।
काधिकार एग निक्खमणं चेव, पणवीसं विआहिआ। आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीरई ॥ १२०४ ॥
४९ किकम्मा कारतो, न होइ किइकम्मानजराभागी।पणवीसामन्नयर, साहू ठाणं विराहिंतो॥ १२०५॥"
इह आवश्यकचूर्णी (४२ पत्रे)यथा-"दुओणतं जाए वेलाइ पढम वंदइ तहेव निप्फेडिऊणं पुणो बंदइ अहाजाते सामने 8 जोणिनिक्खिमणे असामन्ने रयहरणं मुहपोत्तिया चोलपट्टो अजोणिनिक्खमणे अंजली सीसे काऊण णीति।" एवं श्रीअनुयो
गद्वारेषु षड्विधा आवश्यकक्रिया मुखवस्त्रिका-रजोहरणादिव्यापारपूर्विका मोक्ता । वन्दननियुक्ती च इह यथाजातावश्यक रजोहरणमुखवत्रिकाऽविनाभूतं दर्शितं, तच्च साधूनां श्रावकाणां च शेषचतुर्विशत्यावश्यकवत् प्रायः समानमेव युज्यते । श्राद्धान् एव केवलानाश्रित्य वन्दनकविधेः काऽपि सिद्धान्तेऽनुपलम्भात् । नन्वेवं श्रावकाणां चोलपट्ठोऽपि प्रसज्यते, इति न वाच्यं, यतो यथाजातावश्यकं सामान्येन उक्तमपि पूर्वाचार्यसम्प्रदायात् किंचिद्विशेषणमेव ज्ञेयं । अन्यथा श्रमण्या अपि मुखवस्विकावत् चोलपट्टः अपि प्रसज्येत । कश्चिदाह श्रावकाणां सर्वानुष्ठानेषु उत्तरासजमुद्रा एव इति, तदयुक्तं, आगमे ॥११९॥ सम्प्रदाये च तथाऽनुपलम्भात् , तथाहि
"तुंगियाए नयरीए मझं मझेणं निगच्छति, निगच्छित्ता जेणेव पुप्फबईए चेइए तेणेव उवागच्छति, उवाग
238