________________
च्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा-सचित्ताण दवाणं विसरणयाए १ अचित्ताणं | दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्गहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागाच्छत्ता तिक्खुत्ती आचाहिण पाहिण करेइ, करित्ता जाव तिबिहाए । पज्जुवासणाए पजुवासंति" इति श्रीभगवतीसूत्रे द्वितीयशतके पंचमोद्देशके (१३७ पत्रे)
अभिसेकाओ हत्थिरयणाओ पच्चोरुहति, पच्चोरुहिता अवहट्ट पंच रायककुहाई, तं जहा-खर्ग१ छत्तं २ उप्फेसं ३ वाहणाओ ४ वालवीअणं ५, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मणसो एगत्तभावकरणेणं ५ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदति नमसति, वंदित्ता नमंसित्ता तिविहाए पजुवासणाए पजुवासति, तं जहा-काइआए वाइआए माणसिआए, इति श्रीऔपपातिके (१४१ पत्रे), इत्यादि ग्रन्थेषु श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः साक्षादुक्तोऽस्ति । ननु नाममा प्रवेशानन्तरविधेयकृत्येषु श्राविकाणां तु प्रवेशेऽपि उत्तरासंगो नाऽस्ति, यदुक्तं श्रीभगव-16 तीसूत्रे नवमशतके ३३ उद्देशे ( ४५७ पत्रे)- "तए णं सा देवाणंदा माहणी धम्मिआओ जाणप्पवराओ पच्चोरहति २ बहूहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्वा समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विउसरणयाए, अचि