SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चा व्रत म. २०॥ चाणं दवाणं अविमोअणयाए विणयोणयाए गायलडीए चक्खुफा से अंजलिपरगणं मणस्स एगत्तीभावकरणेणं जेणेत्र समणं भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ, करिता बंदति नम॑सति" इति ॥ पुनः - श्री औपपातिकसूत्रे ( १४५ पत्रे ) कोणिकभार्याः सुभद्राप्रमुखाः, तथाहि " समणं भगवं महावीरं पंचविणं अभिगमेणं अभिगच्छति, तं जहा सचित्ताणं दबाणं विसरणयाए, अचित्ताणं दबाणं अविसरणयाए, विणओणताए गायलट्ठीए चक्खुकासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेंति, करिता चंदंति न संति" इत्यादि । अत्रेदं रहस्यम् - श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासँगः प्रतिपादितोऽस्ति श्राविकाणां तु तत्रापि तदभावः, ततः कथं सामायिकादिक्रियायां उत्तरासंगः १, प्रत्युत सामायिकादौ उत्तरासंगोत्तारणं सर्वत्र | प्रतिपादितमस्ति । यदुक्तं उपासकदशायां षष्ठाध्ययने ( ३७ पत्रे ), तथाहि “तर णं से कुंडकोलिए समणोचासए अन्नया |कयाइ पुवावरण्डकालसमयंसि जेणेव असोगत्रणिआ जेणेव पुढविसिलापट्टए तेणेत्र स्वागच्छर, उवागच्छित्ता नाममुद्दगं च उत्तरिगं च पुढविसिलापट्टए ठवेइ, ठवित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं ज्वसंपजित्ताणं विहरइ" 'धम्मपन्नत्तीति' श्रुतधर्मप्ररूपणा दर्शनगतसिद्धान्त इत्यर्थः इति श्रीउपासकवृसौ षष्ठाध्ययने । पुनरत्रैवाऽधिकारे ( ३७ पत्रे ) देवपरीक्षाऽनन्तरं " तेणं कालेणं तेणं समर्पणं सामी समोसढे, तए णं से कुंडकोलिए समणोवासए इमीसे काहाए लद्धड्डे समाणे हट्ट जहा कामदेवो वहां निम्गच्छर जाव पज्जुवास” ॥ इति श्रीउपासकदशायां 240 श्रावकाणां मुखवस्त्रिकाधिकारः ४९ ॥ १२० ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy