SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्ययने । कामदेवश्चाऽत्रव द्वितीयाध्ययने (२७ पत्रे) एवं निर्गतो यथा "तए णं से कामदेवे समणोवासए इमीसे कहाए जाव लढे समाणे एवं खलु समणो भगवं महावीरे जाव विहरति तं सेअं खलु मम समणं भगवं महावीर वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसह पारित्तएत्तिक एवं संपेहेइ" इत्यादि । इह कुण्डकोलिकेन तदैव अन्यदा वा प्रतिपन्नपीपधेन परिमुक्तोत्तरीयेण श्रुतधर्मप्ररूपणारूपानुष्ठानं कृतं । तथा-"एवं सामाइअं काउं पडिकतो वंदित्ता | पुच्छइ, सो अकिर सामाइझं करितो मउर्ड अवणेइ, कुंडलाणि नाममुई पुष्फतंबोलं पावारणगमादी वोसिरति" इत्यावश्यकवृत्तौ पष्ठाध्ययने (८३२ पत्रे) प्रावारशब्दश्च सलोमपटोत्तरासंगवाचकत्वात् व्यर्थः, तथाहि___ "पण्हवि १ कोयव २ पवार ३ नवतए ४ तहय दाढिगाली ५ य । दुप्पडिलेहिअदसे, एयं बितिअं भवे पणगं ॥१॥ इति, निशीथभाष्ये १२ उद्देशके-... "खरडो तह पुरट्ठी, सलोमपडओ तहा हवइ जीणं । सदसं वत्थं पल्हविमाईणमिमे उ पजाया ॥१॥" इति प्रवचनसारोद्धारे, 'वैकक्ष्ये प्रावारोत्तरासंगो बृहतिकाऽपि च', इति श्रीहेमनाममालायां, एवं प्रावारशब्दस्य अर्थद्वये सति य एव वृत्तिगतप्रावरणे मादीयतिपाठानुकूलः, बहुश्रुतैराचीर्णः स एव आचरणीयतया प्रमाण, आदिशब्दाच, सलोमपटादीनां परिहारो भविष्यति, इत्याद्यनेकेषु स्थानेषु श्रावकाणां मुखवस्त्रिका भणिताऽस्ति, अञ्चलेन वन्दनं न वाऽपि दृश्यते, यश्च कृष्णवासुदेवदृष्टान्तः कैश्चित्कथ्यते तत्रापि यथा मुखवस्त्रिकया वन्दनं न भणित, तथा अञ्चलेनाऽपि नोकं । 'यत्तू असइ पुत्तस्स अंतेणं ति' आवश्यकचूण्यक्षराणि दृष्ट्वा पुत्तशब्देन भ्रान्ताः सन्तस्ते अश्वलेन वन्दनं वन्दन्ति, 8 सामा०२१ 24
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy