________________
सामाचा- रीशत-
॥१२१॥
५०
तत्राऽपि ते मुग्धाः प्रस्तावं न विदन्ति, यतस्तत्र सामायिकप्रतविवरणे सामायिकत्रतग्रहणानन्तरं ."अह घरे तो से द्वितीयउवग्गहि रयहरणं अस्थि, तस्स असइ पुत्तस्स अंतेणं ति" अक्षराणि सन्ति, सेपामयमर्थः-अथ गृहे सामायिकं करोति | वन्दनकतदा तस्य औपग्रहिक रजोहराएं अस्ति. तेन भुवं प्रमार्जयति, तस्य औपग्रहिकरजोहरणस्य 'असई' असत्त्वे अभाव मुत्थाय 'पोत्तस्स' वस्त्रस्य 'अन्तेन' अञ्चलेन संस्तारादिभुवं प्रमार्जयति, एतैरक्षरैः स्वाध्यायसंस्तारादिभूमिप्रमार्जनमेव उक्तं, न 8 दातव्यमिवन्दनादि । इत्यलं प्रसंगेन विस्तरार्थगवेषिभिः श्रीविचारामृतग्रन्थो (१०४ पत्रे ) द्रष्टव्यः॥
त्यधिकारः ॥ इति श्रावकाणां मुखवस्त्रिकाधिकारः॥४९॥ ननु-क्षामणादिसमये द्वितीयवन्दनप्रदानाऽनन्तरं श्रीआवश्यकवृत्तितृतीयाध्ययने इत्युक्तं यदुत 'खामेमि खमासमणो' इत्यादि सर्व सूत्रं आवश्यकादिविरहितं तत्पादयतित एव भणति इति, तत्रार्थे केचिद् भणन्ति द्वितीयवन्दनसूत्र उत्थाय भण्यते, केचिद् बदन्ति उत्थानं विना स्थितेन सता भण्यते तत्रार्थे किं सत्यं कः संप्रदायश्च ? उच्यते-इह द्वितीयवन्दने निष्क्रमणवर्जः सर्वोऽपि विधिः प्रथमवन्दनकवदुक्तोऽस्ति 'आवस्सिआए' इति पदं च करणमार्गानागतत्वान्न भण्यते, तथा च श्रीआवश्यकचूर्णिग्रन्थे (४७ पत्रे), तथाहि
"जवणिजपुच्छा गता, इआणि अवराधखामणा, ताहे सीसो पुच्छति पाएमु पडितो-जं किंचि अवरद्धं खामे-12 तुकामो भणति-खामेमि खमासमणो ! देवसि वइक्कभं, वइक्कमो नाम अइक्कमस्स बीओ अवराधो, सो अ वइलमो जे अवस्स करणिजा जोगा विराहिआ सत्य भवतित्ति 'अवस्सिआए' गहणं, दिवसे भवो देवसिओ, देवसिअग्गहणेण
SSXXXSAXICA
242