________________
राइओवि महिओ, ताहे आयरिओ भणति 'अहमवि खामेमि तुमें पच्छा एगनिक्खमणं निक्खमति, सीसो ताहे लाभणति-पडिकमामि खमासमणाणं देवसिआए आसातणाए तेत्तीसण्णयराए जं किंचि" इत्यादि यावद् "वोसिरामि,
एवं पुणोवि इच्छामि खमासमणो तहेव जाव वोसिरामित्ति" । एवमेव प्रत्याख्यानभाष्येऽपि, तथाहि-"तह मज्झपचक्खाणेसु नपि हु (1) सूरूम्गगायाइ वोसिरइ । करणविहिओ न भण्णइ जहा आवसियआइ विअच्छंदे ॥९॥ एवं खामइत्ता पुणो तत्थठिओ चेव अद्धावणयकायो एवं भणइ 'इच्छामि खमासमणो' ? इन्चाइ सधं सुत्तं आवस्सिआएविरहिअंपायपडिओ चेव भणतित्ति।" पुनः श्रीयशोदेवसूरिकृतायां वन्दनकचूर्णावपि एवं च तत्रस्थ एव अर्धावनतकायः पुनरेवं भणति “इच्छामि खमासमणो" इत्यारभ्य यावत् "वोसिरामी"ति । तथैव योगशास्त्रतृतीयप्रकाशवृत्ती परमयं | विशेषोऽवग्रहाद् बहिनिष्क्रमणसहितं आवश्यकीविरहितं दंडसूत्रं पठतीति, तत आवश्यकचूादिवचनात् करणमार्गानागतत्वात् न द्वितीयवन्दनकसूत्र उत्थायैव भव्यते, करणमार्गोऽप्रमाणीकरणे च महदसमंजसं स्यादिति, पुनर्विशेषतो| युक्तिः श्रीविचारामृतसंग्रहात् ( ७४ पत्रे) अवसेया ॥५॥
॥ इति द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः ।। ५०॥ ननु-साधूनां आहारग्रहणाय कानि कुलानि अनुज्ञातानि कानि च वा निपिद्धानि ? उच्यते--अबार्थे श्रीआचारांगसूत्र द्वितीयश्रुतस्कन्धे ( २९७ पत्रे ) प्रथमाध्ययनद्वितीयोद्देशकालापकसम्मतिरेव प्रमाणं, तथाहि
“से भिक्खू पा भिक्खुणी वा जाव समाणे से जाई पुण कुलाई जाणिजा, तं जहा-उम्गकुलाणि वा भोगकुलाणि वाराइ |