________________
चारविशुद्धिहेतुं कायोत्सगं च पारयित्वा दर्शनाचारविशुद्ध्यर्थं चतुर्विंशतिस्तवं पठेत् ततः "सबलोए अरिहंतचे आणं” इत्यादि सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं कुर्यात्, तं च तथैव पारवित्वा श्रुतज्ञानाचारविशुद्धयर्थं 'पुक्खरवरदीवडे' इत्यादि सूत्रं "सुअस्स भगवओ करेमि काउस्सगं" इत्यादि च पठित्वा एकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात्, पारयित्वा च ज्ञान-दर्शन- चारित्राचारनिरति चरणसमाचरणफलभूतानां सिद्धानां “सिद्धाणं बुद्धाणं" इति सिद्धस्तवं पठति । आह च
" बिहिणा पारिअ सम्मत्त सुद्धिहे च पहिअवज्जो | तह सबलोअअरिहंतचे आरोहणुस्सर्गागं ॥ १८ ॥ काउं उज्जोयगरं, चिंतिय पारेइ सुद्धसम्मतो 1 पुक्खरवरदीवहूं, कहुइ सुय सोहणनिमित्तं ॥ १९ ॥ पुण पणवीसोस्सासं, उस्सगं कुणइ पारए बिहिणा । तो सयलकुसदाकरिआ, फलाणसिद्धाण पढइ धयं ॥ २० ॥" इह चतुर्विंशतिस्तवद्वयचिन्तनरूपो द्वितीयश्चारित्रविशुद्धिहेतुकः कायोत्सर्ग अस्मिंश्च पूर्वोक्तयुक्तया चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्या दिना चतुर्विंशतिस्तवद्वयचिन्तनं संभाव्यते, नाऽग्रेतनयोः तृतीयो दर्शनाचारविशुद्धिहेतुकः चतुर्थी ज्ञानाचारविशुद्धिहेतुः । आइ च---
"नमुकार water, किकम्मालोयणं पडिकमणं । किकम्मपुरा छोइञ, दुप्पडिकंते अ उस्सग्गो ॥ १ ॥ एस सिगो, दंसणसुद्धीइ तहअओ होई । सुअनाणस्स चरत्थो, सिद्धथुई अ aिssम्मं ॥ २ ॥” दिवसातिचारचिन्तनार्थः प्रथमश्चारित्राचारहेतुः कायोत्सर्गो द्वितीयोऽपि चतुर्विंशतिस्तवद्वयचिन्तनरूपः तद्धेतुरेव कायोत्सर्गः ।
317