SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशतकम् । 24 १५९॥ "दुन्निा इंति चरित, दंसणनाणेय इक इको आ" इति पयत् । इह प सकपकुशासनधानफलभूताः सेद्धिपदप्राप्ताश्रावक[सिद्धा एवं यदाह-"जिणधम्मे मुक्खफलो, सासयसुक्खो जिणेहि पन्नत्तो। नरसुरसुहाई अनुसंगिआई इह किसिपला- तिक्रमण विधिरलुध ॥१॥" साम्राज्यस्वर्गाद्युपभोगसुखानां च सम्यक् फलत्वं न स्यात् यत उकं-कह तं भन्नइ सुक्खं सुचिरेण वित धिकारः इत्यादिसर्वासामपि क्रियाणां फलं पर्यवसाने एव स्यात् नार्वाक्, वृक्षादावपि फलस्य तथा दर्शनात् , उक्तं च। "मूलाओ खंधप्पभवा दुम्मस्स खधाओपच्छा समुर्विति साहा य । साह पसाहा विरुहंति पत्त तउसि, पुष्पं च फलं रसो अ॥१॥ तथा च सिद्धं सकलकुशलानुष्ठानस्य सिद्धत्वं सम्यक् फलमिति, ततो युक्तं ज्ञानदर्शनचारित्रफलभूतसिद्धस्मरणं, सदनु श्रीवीरं वन्दते, संग्रति तस्य तीर्थसद्भावेन विशेषतः स्मरणीयत्वात् , तदनु महातीर्यत्वादिना उज्जयन्तालङ्करणं श्रीनेमिन, ततोऽपि चाऽष्टापद-नन्दीश्वरादिबहुतीर्थनमस्काररूपं 'चचारि अट्ठ दसे' त्यादि गाथां पठति । एवं चारित्राचारदर्शनाचारज्ञानाचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थ 'सुअदेवयाए करेमि काउस्सर्ग अन्नत्थेत्यादि पठित्वा श्रुतदेवताकायोत्सर्ग कुर्यात् , तत्र चैकं नमस्कारं चिन्तयति पारयित्वा च तस्याः स्तुर्ति पठति, एवं च क्षेत्रदेवता अपि स्मृतिमहति, यस्याः क्षेत्रे स्थितिर्विधीयते ततः तस्याः कायोत्सर्गानन्तरं स्तुति भणति, यश्च प्रत्यहं ॥ १५९।। क्षेत्रदेवतास्मरणं तत् तृतीयव्रते अभिक्षावग्रहणावनीयाचनारूपभावनायाः सत्यापनार्थ संभाव्यते, अतः पञ्चमङ्गलमणनपूर्वकं संडासकं प्रमायॊपविशति, यदुक्तं 318
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy