SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम् । ॥ १५८ ॥ यात् प्रतिक्रमणमनुकुर्वन्निव पश्चात्पदेः अवग्रहात् बहिर्निःसृत्य 'आयरिय उवज्झाए' सूत्रं पठति, अन्यगच्छेषु केषुचिद् 'आयरिय उवज्झाए' इत्यादि गाथात्रिकं साधवोऽपि पठन्ति न चैतत् संगतिमङ्गति, श्रीयोगशास्त्र वृत्ती हेतुगर्भे- श्री जिनवल्लभसूरि-श्रीजिनपति सूरिप्रमुखनिर्मितग्रन्थेषु सर्वत्र 'सहो गाहातिगं पढइ' इत्येवं नामग्राहं श्राद्धस्यैव एतत् पठनमुक्तत्वात् न साधोः, न च वाच्यं श्राद्ध इति कोऽर्थः ?, श्रद्धावानिति व्युत्पत्त्या द्वयोरपि ग्रहणं वाऽपि ग्रन्थे, अत्राधिकारे एतदर्थकरणाऽदर्शनात्, नाऽपि च सर्वोऽपि प्रतिक्रमणसूत्रपाठी द्वयोरपि समान इति । सामायिकसूत्र - प्रतिक्रमणसूत्रादिषु द्वयोरपि भिन्नभिन्नपाठात् । विस्तरवार्तार्थिना अस्मिन्नेव ग्रन्थे पञ्चमं प्रश्नोत्तरं द्रष्टव्यं कायोत्सर्गे च चारित्राचारविशुयर्थं चतुर्विंशतिस्तवद्वयं चिन्तयति, आह च “इय सामाइयउस्सग्गसुत्तमुच्चरिअ काउसम्गठिओ । चिंतइ उज्जोअदुगं, चरित्तअड्यार शुद्धीए कए ॥ १७ ॥ इह चाss ननु - करेमि भंते सामाइयमिति सूत्रमादौ प्रतिक्रमणसूत्रकथनक्षणे द्वितीयं तृतीयं पुनरिह तदुच्चारणं किमर्थ ! उच्यते सर्वमपि धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलं भवतीति, प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः [ पुनस्तस्य स्मृत्यर्थ तदुच्चारणं, आह च “आइमकाउस्सग्गे, पडिक्कमंतो य काउ सामइयं । तो किं करेइ बीअं, तइअं च पुणोवि उस्सग्गो ॥ १ ॥ समभावमि ठिअप्पा, उस्सग्गं करिअ तो पडिक्कमई । एमेव य समभावे, ठिअस्स तइअं पि उस्सग्गो ॥ २ ॥ सज्झाय १ झाण २ तब ३ ओसहेसु ४ उवएस ५ थुइपयाणेसुं ६ । संतगुणकित्तणेसुं य ७, न हुंति पुणरुतदोसा उ ॥ ३ ॥” इति चारित्रा 316 श्रावक-धतिक्रमण विधिर धिकारः ८४ ॥ १५८ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy