________________
"अह उवविसित्तुं सुत्तं, सामाइअमाइ पढियपयओ। अभुहिओ-मिचाइ, पडइ दुई उडिओ विहिणा ॥ १॥" अनोत्तिष्ठन् 'तस्स धम्मस्स केवलिपन्नत्तस्सेति' वाक्यं वाचाऽनुश्चरन् मनस्येव तदर्थ चिन्तयन्नुत्तिष्ठति । तत्राऽर्थे श्रीजिनपतिसूरिसामाचारीवचनमपि तथाहि-'साषया-पडिक्कमणसुत्तंते तस्स धम्मस्स केवलिपन्नत्तस्से तिन भणन्ति', एवं श्रीचन्द्रसूरिकृतप्रतिक्रमणवृत्तावपि, श्रीतरुणप्रभसूरिकृतवालाववोधेऽपि यथा-'तस्स धम्मस्स केवलिपन्नत्तस्स' इस पदश्रावका प्रतिक्रमणप्रान्ती आम्नाय तणइ अभावइ केरएक पदह नहि केइएक.पढइ तथापि हि अन्मुडिओमि आराहणाए १ बिरओमि विराहणार २ ए पदयुगल तिहां जि संबंधीयुं छइ, तिण कारणे इम निवर्तमान जाणवू, अवाऽर्थे सामाचारी शतके द्वाविंशतितमप्रश्नोत्तरं विलोकनीयं, ततः प्रतिक्रान्ताऽतिचारः । श्रीगुरुघु स्वकृतापराधक्षामणार्थ वन्दनक ददाति । “पडिक्कमणे १ सज्झाए २, काउस्सग्गे ३ वराह ४ पाहुणए ५। आलोअण ६ संवरणे ७, [1]सत्तमढे ८ य वंद
यं ॥१॥" इति वचनात् पञ्चप्रभृतिषु साधुषु सत्सु त्रीन् श्रीगुरुप्रभृतीन् क्षमयेत् । 'सामानसाहूसु पुणं उवणायरिएणं सम खामणं काऊं तो तिन्निसाह खामेत्ता पुणो किइकम्ममि त्यादि, सदनु च कायोत्सर्गकरणार्थ 'पडिक्कमणे १ सिज्झाए २ कासस्सग्गे' ३ इत्यादि वचनात् वन्दनकं ददाति, इदं 'अलिआवणवंदणकमि'त्युच्यते । कोऽर्थः? स्वात्मनो गुरुपारतळ्यकरणनिमित्तमिदं वन्दनकमिति, श्रीवरुणप्रभसूरिकृतवालाववोधादिग्रन्थेषु, ततः साधुः करेमि भंते इच्छामि ठामि काउस्सग्गं विस्मुत्तरीत्यादिक्रमोक्त्या आलोचना १ प्रतिक्रमणाभ्यां २ अशुद्धानां चारित्रादिबृहदतिचाराणां शुद्ध्यर्थ कायोत्सर्ग [विधानं, श्रावस्तु अल्लिावणवन्दनकदानानन्तरं भूमि प्रमृज्य 'जे में कया कसाया' इत्याद्यक्षरसूषितं कषायचतुष्ट
315