SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ समाचा- रीशत कम् । ॥१५७॥ चिए वेष१०॥१॥" इति क्रमापेक्षया दशविधप्रायश्चिचे द्वितीयप्रायश्चित्तरूपं प्रथमप्रायश्चित्तं स्वालोचनारूपं पाक कृती श्रावक-प्रप्रतिक्रमणमित्यस्य चाऽयमर्थ: तिक्रमण"स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥" विधिरसच्च मिथ्यादुष्कृतादि रूपमुक्कं च धिकार "पडिकमणं १ पडियरणा २, परिहरणा ३ वारणा ४ नियत्तं ५। निंदा ६ गरिहा ७ सोहो ८, पडिक्कमणं अट्टहा ८४ होइ॥१॥" ततः संडासक १ कावासन २ प्रोञ्छनक ३ भूम्यादि ४ प्रमार्जनपूर्व विधिना उपविश्य वामजानुमधो दक्षिण- II जानु चोर्ध्व विद्याप एकाममनसा इह सई परमेष्ठिनभत्कारपूर्वक कर्म कर्तव्यमित्यादि सर्व पठ्यते समभावस्थेन प्रतिक्रम * इत्यतः सामायिकसूत्रं 'करेमि भंते सामाइयमित्यादि उच्चायते, तदनन्तरं मङ्गलार्थ 'चत्तारि मंगल'मित्यादि भण्यते, अथ देवसिकाचतिचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिओ कओ' इत्याद्यभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा र्यापथिकी अनुविशेषोऽशेषातिचारप्रतिक्रमणार्थ मूलसाधुप्रतिक्रमणसूत्रं पठ्यते श्राद्धस्तु आचरणादिना नमस्कार १ करेमि भंते सामाइयं २ इच्छामि पडिक्कमिउं ३ इति सूत्रपूर्वक श्राद्धप्रतिक्रमणसूत्र योगशास्त्रवृत्त्यनुसारेण 'तं निंदे तं च गरिहामी ति' पर्यन्तं ५५ गावाप्रमाणं सूत्रं पठति, तदनु सकलातिचारभारनिवृ- ॥१५७ ॥ स्याऽपगततद्भारो लघुभूत उत्तिष्ठति, तथाहि-"कयपाबोवि मणूसो, आलोइय निंदिय गुरुसगासे । होइ अइरेगलहुओ, ओहरिअभरुव भारवहो॥४०॥" एवं द्रव्यतो भावतश्चोत्थाय 'अन्भुडिओ' इत्यादि सूत्रं प्रान्तं यावत् पठति, आइथ 314
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy