________________
समाचा- रीशत
कम् । ॥१५७॥
चिए वेष१०॥१॥" इति क्रमापेक्षया दशविधप्रायश्चिचे द्वितीयप्रायश्चित्तरूपं प्रथमप्रायश्चित्तं स्वालोचनारूपं पाक कृती श्रावक-प्रप्रतिक्रमणमित्यस्य चाऽयमर्थ:
तिक्रमण"स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥"
विधिरसच्च मिथ्यादुष्कृतादि रूपमुक्कं च
धिकार "पडिकमणं १ पडियरणा २, परिहरणा ३ वारणा ४ नियत्तं ५। निंदा ६ गरिहा ७ सोहो ८, पडिक्कमणं अट्टहा ८४ होइ॥१॥" ततः संडासक १ कावासन २ प्रोञ्छनक ३ भूम्यादि ४ प्रमार्जनपूर्व विधिना उपविश्य वामजानुमधो दक्षिण-
II जानु चोर्ध्व विद्याप एकाममनसा इह सई परमेष्ठिनभत्कारपूर्वक कर्म कर्तव्यमित्यादि सर्व पठ्यते समभावस्थेन प्रतिक्रम * इत्यतः सामायिकसूत्रं 'करेमि भंते सामाइयमित्यादि उच्चायते, तदनन्तरं मङ्गलार्थ 'चत्तारि मंगल'मित्यादि भण्यते, अथ
देवसिकाचतिचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिओ कओ' इत्याद्यभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा र्यापथिकी अनुविशेषोऽशेषातिचारप्रतिक्रमणार्थ मूलसाधुप्रतिक्रमणसूत्रं पठ्यते श्राद्धस्तु आचरणादिना नमस्कार १ करेमि भंते सामाइयं २ इच्छामि पडिक्कमिउं ३ इति सूत्रपूर्वक श्राद्धप्रतिक्रमणसूत्र योगशास्त्रवृत्त्यनुसारेण 'तं निंदे तं च गरिहामी ति' पर्यन्तं ५५ गावाप्रमाणं सूत्रं पठति, तदनु सकलातिचारभारनिवृ- ॥१५७ ॥ स्याऽपगततद्भारो लघुभूत उत्तिष्ठति, तथाहि-"कयपाबोवि मणूसो, आलोइय निंदिय गुरुसगासे । होइ अइरेगलहुओ, ओहरिअभरुव भारवहो॥४०॥" एवं द्रव्यतो भावतश्चोत्थाय 'अन्भुडिओ' इत्यादि सूत्रं प्रान्तं यावत् पठति, आइथ
314