SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ जाय । तदवि इमं माइ" इति विधिप्रपाबाह पञ्चविंशत्यावश्यक मनोवधारितान् अ मुहणतंगपडिलेहणाइ कमसो विचिंतिज्जानासोई २ अरई , भव सोग दुर्गछाय ६ वजिज्बा। भुअजुअलं पेहतो, सीसो सुपसत्थलेसतिग ९ ॥३॥ गारबतिगं च क्यणे १२, उरिसल्लतिग १५ कसायचडपिढे । (खंधे) १९ । पयजुगिछजीववहं २५, तणुपेहाए विजाणमिणं ॥ ४॥ जइ वि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणाय । तहवि इमं मणमक्कडनिजं तणत्यं मुणी विति ॥५॥” इत्यत्र सामायिके "साविआ पुण पिट्टि ४ सिर ७ हियय १० वज पनरस कुणइ" इति विधिप्रपायां श्रीजिनप्रभसूरिवचनात् श्राविका देहस्य पञ्चदश्व प्रतिलेखनाः करोति, तदनु वन्दनके दद्यात् वन्दनकं च द्वात्रिंशदोषरहितं पञ्चविंशत्यावश्यकविशुद्धं च विधेयं, एतद् वन्दनकं च कायोत्सर्गातिचारालोचनार्थ एवं विधिना वन्दनं प्रदाय, सम्यग्वनताङ्गः पूर्व कायोत्सर्गे खमनोवधारितान् दैवसिकातिचारान् इच्छाकारेण | "संदिसह भगवन् देवसि आलोएमि" इत्यादि सूत्रं चारित्रविशुद्धिहेतुकं उच्चारयन् श्रीगुरुसमक्षमालोचयेत् , आह चश्रीजिनवल्लभसूरिभिः तथैव उकत्वात् ।। "अह सम्ममवणयंगो करजुअविहिधरिअपोचिरयहरणो । परिचिंतिय अइआरे, जहकर्म गुरुपुरो विअडे ॥ १४॥" ततः तरुणप्रभसूरिवचनात् 'ठाणेकमणे' त्यादि कथयति साधुः, पौषधमध्ये श्रावकोऽप्येवं दैवसिकातिचारालोचनानन्तरं मनोवचनकायसकलातिचारसंग्राहक "सबस्सवि देवसिए"त्यादि पठेत् इच्छाकारेण संदिसह इत्यनेन अन्तरालोचितातिचार प्रायश्चित्तं च मार्गयेत् गुरुवचश्च "पडिक्कमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशान्ति, इदं च “आलोयण १ पडिकमणे २, मिस ३ विवेगे ४ तहा कि उस्सग्गे ५। तव ६ ७ मूल ८ अणवट्ठाया अपार सामा०२७ 213
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy