SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ धिकारः ८४ सामाचा-1 अन्यथा तत् सम्यक् न स्यात् , लोकेऽपि हि राजादीनां किमपि विज्ञाष्यं मनसा संप्रधार्य कागदादौ लिखित्वा विज्ञप्यते, श्रावक-यरीशत- ततश्च नमस्कारपूर्व कायोत्सर्ग पारांचत्वा चतुर्विंशतिस्तवं पठेत् आह च तिक्रमणकम् । __ "काउस्सगंमि ठिओ, नीरेयकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो, [मुणि ] पुण देवसिआइ अइयारं ॥१॥ विधिः परिजाणिऊण य तओ, सम्मं गुरुजणपगासणेणं तु । सो होइ अप्पगंसो, जम्हा य जिणेहिं सो भणिउ ॥२॥ काउस्सग्गं ॥१५६॥ मुक्खपह देसिझं जाणिऊण तो धीरो। दिवसाइआर जाणण, ठाए ठायंति उस्सग्गो ॥३॥ सयणासणन्नयाणे, चेइ जइसज्झकायउच्चारे । समिई भावणगुत्ती, वि तहायरणे अ अइयारो॥४॥ गोसमुहणतगाई, आलोए देसिएअ अइ-10 यारे । सवे समाणइत्ताहि अणदोसे उविजाहि ॥ ५॥ काउं हि अएदोसे, जहकम जानता व पारिति । ताव सुहुमाण पाणूं, धर्म सुकं च झाइजा ॥ ६॥ इति हेतुगर्भ । ननु-ज्ञानादिषु सत्सु प्रथम चारित्राचारकायोत्सर्गः कथं क्रियते । उच्यते-ज्ञानादेश्चारित्रस्य गरिष्ठत्वज्ञापनार्थ आह च-"जम्हा दंसणनाणा, संपुन्नफलं न दिति पत्तेअं । चारित्तजुआ दिति, अविस्सिस्सए तेण चारित्तं ॥१॥ इति ततश्च जानुपाश्चात्यभागपिण्डिकादि प्रमृज्य उपविश्य च श्रीगुरूणां वन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येक पश्चविंशतिधा प्रतिलिखेत् । यदाह-"संडासगे पमन्जिय, स्ववसिम अलग्गविअअयाहु जुओ। मुहर्णतयं च कार्य, च पेहए पंचवीस इह ॥१॥” इति मुलवत्रिकाकायप्रतिलेखनार्या मनसः ॥१५६॥ स्थिरीकरणार्थमेवं चिन्तयेत् , यदुक्तं हेतुगर्भ-"सुत्तत्थतत्तदिट्ठी १, दसणमोइतिअगं च ४ रागतिगं ७ । देवाइ तत्तति अगं १०, तहा अदेवाइ तत्ततिग १३ ॥१॥ नाणाइ तिगं १६ तह तबिराहणा १९ तिन्निगुत्ति २२ दंडतिरं २५॥ 312
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy