________________
धिकारः
८४
सामाचा-1 अन्यथा तत् सम्यक् न स्यात् , लोकेऽपि हि राजादीनां किमपि विज्ञाष्यं मनसा संप्रधार्य कागदादौ लिखित्वा विज्ञप्यते, श्रावक-यरीशत- ततश्च नमस्कारपूर्व कायोत्सर्ग पारांचत्वा चतुर्विंशतिस्तवं पठेत् आह च
तिक्रमणकम् । __ "काउस्सगंमि ठिओ, नीरेयकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो, [मुणि ] पुण देवसिआइ अइयारं ॥१॥ विधिः
परिजाणिऊण य तओ, सम्मं गुरुजणपगासणेणं तु । सो होइ अप्पगंसो, जम्हा य जिणेहिं सो भणिउ ॥२॥ काउस्सग्गं ॥१५६॥
मुक्खपह देसिझं जाणिऊण तो धीरो। दिवसाइआर जाणण, ठाए ठायंति उस्सग्गो ॥३॥ सयणासणन्नयाणे, चेइ जइसज्झकायउच्चारे । समिई भावणगुत्ती, वि तहायरणे अ अइयारो॥४॥ गोसमुहणतगाई, आलोए देसिएअ अइ-10 यारे । सवे समाणइत्ताहि अणदोसे उविजाहि ॥ ५॥ काउं हि अएदोसे, जहकम जानता व पारिति । ताव सुहुमाण पाणूं, धर्म सुकं च झाइजा ॥ ६॥ इति हेतुगर्भ । ननु-ज्ञानादिषु सत्सु प्रथम चारित्राचारकायोत्सर्गः कथं क्रियते । उच्यते-ज्ञानादेश्चारित्रस्य गरिष्ठत्वज्ञापनार्थ आह च-"जम्हा दंसणनाणा, संपुन्नफलं न दिति पत्तेअं । चारित्तजुआ दिति, अविस्सिस्सए तेण चारित्तं ॥१॥ इति ततश्च जानुपाश्चात्यभागपिण्डिकादि प्रमृज्य उपविश्य च श्रीगुरूणां वन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येक पश्चविंशतिधा प्रतिलिखेत् । यदाह-"संडासगे पमन्जिय, स्ववसिम अलग्गविअअयाहु जुओ। मुहर्णतयं च कार्य, च पेहए पंचवीस इह ॥१॥” इति मुलवत्रिकाकायप्रतिलेखनार्या मनसः ॥१५६॥ स्थिरीकरणार्थमेवं चिन्तयेत् , यदुक्तं हेतुगर्भ-"सुत्तत्थतत्तदिट्ठी १, दसणमोइतिअगं च ४ रागतिगं ७ । देवाइ तत्तति अगं १०, तहा अदेवाइ तत्ततिग १३ ॥१॥ नाणाइ तिगं १६ तह तबिराहणा १९ तिन्निगुत्ति २२ दंडतिरं २५॥
312