________________
310
EXA%AA%करवाकर
श्रमणेन श्रीआचार्यमिश्र १ द्वि० श्रीउपाध्यायमिश्र २ तृती. भट्टारकवर्तमान अमुकरि ३ चतुर्थ० सर्वसाधुवन्दना ४ पश्चात् भून्यस्तमस्तको मुखवत्रिकां मुखे दवा करद्वयं योजयित्वा "सच्चस्सवि देवसि" इत्यादि पठति, परं इच्छाकारेण संदिसहेति पदं न पठति, इदं च सकलातिचारबीजकभूतं अन्यत्रापि च अन्धादौ बीजकस्य दर्शनात् 'जय जंतु कप्पपायवे' इत्यादाविव, अनाऽवसरे श्राद्धस्तु साधुरिव पूर्ववत् क्षमाश्रमणचतुष्टयेन श्रीआचार्यादीन् वन्दित्वा इच्छकारि-2 समस्तश्रावका वांदु इति भणति, श्रीहेतुगर्भ इत्यमेव भणनात् । अत्राऽऽह शिष्यः, ननु-प्रतिक्रमणप्रारम्भे प्रथमं कर्य नीआचार्यादि वन्दनं विहितं ? उच्यते-प्रधानादि स्थानीयानां श्रीआचार्यादीनां बहुमाननेन स्वसमीहितसिद्धिर्भवतीति हेतोः यदुक्तं श्रीहेतुगर्भे लोकेऽपि हि-राज्ञः प्रधानादीनां च बहुमाननादिना स्वसमीहितकार्यसिद्धिर्भवति । अत्र राजस्थानीयः तीर्थङ्कराः प्रधानादिस्थानीयाः श्रीआचार्यादय इति, तत उत्थाय द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेन चारित्राचारविशुसर्थ “करेमि भंते सामाइय" इत्यादि सूत्रं पठित्वा प्रलम्बितभुजः कूपरधृतनाभ्यधोवर्ति जानूलचतुरङ्गुलस्थापिसकटिपट्टः "संजय खलिणे य वायस कविद्वेत्यादि" १९ दोपरहितं कायोत्सर्ग कुर्यात् । यदुक्तं हेतुगर्भे-सामाइअ-10 पुषमिच्छामि काउस्सग्गमिच्चाइ सुसं भणिअ पलंविअभुअ कुष्परधरिअ परिहणओ॥१॥ इत्यस्मिन् कायोत्सर्गे च प्रातस्तत प्रतिलेखनायाः प्रभृति दिवसातिचारान् चिन्तवति, मनसा प्रधारयेच्च "सयणासष्णपाने" त्यादिगाथां अचिन्तयत ।श्राद्धस्तु है आजुका चउप्रहर दिवसमांहि जिके जीव विराध्या हुबई” इत्यादि अतिचारान् श्रीतरुणप्रभसूरिलिखितान् चिन्तयति ।। बदनागमने गच्छप्रवृत्त्या अष्टौ नमस्कारांश्चिन्तयति, एतदतिचारचिन्तनं मनसा संकथनं च श्रीगुरुसमक्षमालोचनार्थ
AAKAAR