________________
सामाचारीशतकम्।
॥१५५
SAESARSATARA%ACANC+%
गार्धा पठति, ततः शक्रस्तवं जावंति चेइआइति गाथाद्विकवर्ज कथयित्वा देवान् वन्दते, अन्यगच्छे तु जयति हुयणस्थाने | 81
गच्छतु जयात हुयणस्थान श्रावक-प्रनमस्कारा एव कथ्यन्ते, श्रीखरतरगच्छे तु नवाङ्गीवृत्तिकारकस्तम्भनकपार्श्वनाथप्रकटक-श्रीअभयदेवसूरिस्वगच्छीयत्वेन
तिक्रमणतत्कृतैस्तु तेषां सातिशयत्वाच्च सुतरां प्रतिक्रमणमारम्भे आदेयता, अब च आवश्यकप्रारम्भे साधुः श्रावकश्चादौ देव
विधिःरगुरुवन्दनं विदधे, यतः सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीत्याह च
धिकारः RI "विणया हीणा विजा, दीति फलं इह परे अ लोगमि । न फलंति विणयहीणा, सस्साणिव तो अहीणाणि ॥१॥
भत्ती जिनवराण , खिजति पुषसंचिअं कम्मं । आयरिय नमुक्कारेण विज्जमंता य सिझंति ॥२॥" अतः पूर्व देववन्दने, द्वादशाधिकारा ज्ञेयाः। यदुक्तं श्रीचैत्यवन्दनकभाष्ये (४ पत्रे)-"पढमहिगारे वंदे भावजिणे १ बीअए व दधजिणे २/3 इगचे ठवणजिणे तइय ३ चउत्थंमि नामजिणे ४ ॥१॥ तिहुअणठवणजिणे पुण, पंचमए ५ विहरमाणजिण छढे ६
सत्तमए सुअनाणं ७ अट्ठमए सबसिद्धथुई ८ ॥२॥ तित्थाहिववीरथुई नवमे ९ दसमेअ उज्जयंतधुई १० । अडावद युद्ध 3 इगदिसि ११, सुदिहि-सुरसमरणा चरमे ॥ १२॥ ३॥ अथाऽधिकारप्रथमपदानि द्वादश यथा___ "नमु १ जे अइ २ अरिहं ३ लोगे ४ सच ५ पुक्ख ६ तम ७ सिद्ध ८ जो देवा ९ जिं१० पत्ता ११ वेभावच्चग १२ अहिगार पदमपया ॥ १ इति ततो वंदित्तु चेइआई, दाजं चउराइए खमासमणो । भूनिहिअसिरो सयला-इ आरमिच्छुकर्ड
१५५॥ देह ॥१॥" इति श्रीजिनवालभसूरियचनात् चतुरादिक्षमाश्रमणैः श्रीगुरुं वन्दते, इति हेतुगर्भसम्मत्या च क्षमाश्रमणाचतुष्टयेन प्रतिक्रमणं स्थापयन्ति, क्षमाश्रमणचतुष्टयदानानुक्रमश्च श्रीतरुणप्रभसूरिकृतवालावबोधे एवं तथाहि-प्रथमक्षमा
.310