________________
उवविद्वस्स उव विट्ठो सामन्न कप्पे नस्थि नियमो तओ क्सहीभंडुवगरण च नाणोवगरणवज सबंपि ते पिज्जइ नवरंग मंडलिट्ठाणं गोमयलेवेकए ति पिजइ, कप्पमज्झे वा वरिअं पत्तभंड मल्लग उद्धरणी च्छाइ पमजणिआ तलिया लोहरत्वाइ जलेण कप्पिओ तिप्पिज्जइ, एवं कप्पे उत्तारिए वसहि सोहितु हडकेसाइ परिदृविअ इरिअं पडिक्कमिय पढम गुरुणा सज्झाए उक्विविए मुहपोत्तिं पडिलेहिअ दुवालसावत्तवंदणं दाउं खमासमणेण भणंति, सज्झायं उक्खिवामो बीअ |खमासमणेण सज्झाय उक्खिवणत्थं काउस्सग्गं करेमि तओ अन्नत्थूससीएणमिच्चाइ पढिअ नवकारं चउवीसत्थयं वा विचिंतिम मुहेण तं भणिअ काउस्सम्मतिगं कुर्णति, पढम असज्झाइअ अणाउत्तउहडावणिअं, बीर्य खुद्दोवदवाइडावणि, तइयं सक्काइवेयावञ्चगरआराहणत्थं तिसु बि चउरुज्जोअ चिंतणं उज्जोअ भणणं च तओ खमासमणदुगेण सज्झायं संदिसावेमि सज्झायं करेमि इति भणि जाणुठिएहिं पंचमंगलपुर्व धम्मो मंगलाइअमज्झयणतिअ सज्झाओ कीरइत्ति सज्झाय उक्खिवणविही ॥ ८ ॥
॥इति कल्पनेपोत्तारणविधिरधिकारः॥८३॥ ननु-श्रीबृहत्खरतरगच्छे कोऽनुक्रमः प्रतिक्रमणविधेः ?, कुत्र च सविधिः प्रतिपादितोऽस्ति ? उच्यते-अत्रानुक्रमः कोऽपि श्रीविधिप्रपा १ श्रीतरुणप्रभसूरिकृत-पडावश्यकवालावबोध २ श्रीजिनवल्लभसूरिकृत-सामाचारी ३ श्रीयोगशास्त्रतृतीयप्रकाशवृत्ति ४ श्रीप्रतिक्रमणहेतुगर्भ ५ प्रमुखग्रन्धानुसारेणाऽपि च स्वगच्छीयपरम्परातो ज्ञेयः, तत्र प्रथमं साधुर्गोचरी प्रतिक्रम्य श्रावको वा सामायिक लात्वा, गुर्वादेशेन 'जयति हुयणनमस्कारं' कथयित्वा सर्वैः समं "जयमहायसेत्यादि
२०१