________________
सामाचा
रीशत-
कता सदैव । खण
॥१५४॥
वास ५, धूप ६ प्रदीप ७ फल ८ तन्दुल ९ वस्त्र १० पूर्गः १११ नैवेद्य १२ वारि १३ वसनै १४ श्चमरा १५ तपत्र, १६१ कल्पनेपोवादित्र १७ गीत १८ नटन १९ स्तुति २० कोषवृद्ध्या २१ ॥८॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुर- तारणागणैश्च कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद, यद्यत् प्रियं तदिह भाक्वशेन योज्यम् ॥९॥"
धिकारः ॥ इति श्रावकाणां देवतावसरस्थापनापूजाविधिरधिकारः ॥ ८२॥ ननु-कल्पत्रेपोत्तारणं किमर्थं प्रतिपादितमस्ति !, कुत्रच तद्विधिः? उच्यते-कल्पत्रेफ्स्य आसेवनाशिक्षारूपत्वात् उक्तं तद्विधानं यदुक्तं| "सा पुण दुबिहा सिक्खा, गहणे आसेवणे य नायधा । गहणे मुत्ताहिजण, आसेवण कप्पतिप्पाई ॥१॥ इति" पुनरपि 'कयकप्पतिप्पकरियत्ति वचनं च ततः सति शास्त्रोक्ते कल्पत्रेपविधी श्रीजिनप्रभसूरिविनिर्मितविधिप्रपोक्तानुक्रमेण कर्तव्यतापाठो लिख्यते, तथाहि-"जोगा य कम्पतिप्पं विणा न वहिजति, कयकप्पतिप्पकरिय त्ति क्यणाओ अओ संपर्य कम्पतिप्पविहि भण्णइ, तत्थ-वइसाह-कत्तिययहुलपाडिवयाणंतरं पसत्थदिणे चउवाइअरिक्खे गुरुसोमवारे सुनिमित्तोवउत्तेहिं सदसवत्थवेढिअगिहत्यभायणेणं कप्पवाणिय माणित्ता जोइणीओ पिट्ठउ वामउ वा कार्ड मुहहत्थपाय उल्ले काऊण अहारायणियाए छम्मासिअ कप्पो उत्तारिजइ, पविस्समाणस्स आसंदसिआइय कय आउत्तजलेणं पढमं चउरो
॥१५४॥ तिप्पाउ मुहे धिप्पंति तओ पापसु इत्थ हत्थ विण्णासो संपदाया नेतबो छम्मासिअप्पे परदिनात चेय तिप्पाउ घेप्पंति इयरकप्पे दसिआ पुत्तं चलकोप्परेहिं परदिशाउ वा, तहा छम्मासिअ कप्पुत्तारणे उद्धद्विअस्स उद्धडिओ तिप्पाउ दिजा,
308