SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ SECRE कुक्सनै मेरधो यद्धृतम् । स्पृष्टं दुष्टजनघनैरभिहतं यत् दूषितं कीटकै-रत्याज्यं तत् कुसुमं दलं फलमथो भक्तैर्जिनमीतये ॥ १२॥ नैकं पुष्पं द्विधा कुर्या-न छिन्द्यात् कलिकामपि । चम्पको दलभेदेन, यतिहत्यासमं भवेत् ॥ १३ ॥ गन्ध धूपाक्षतैः ग्भिः, प्रदीपैलवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥१४॥ शान्तौ श्वेतं जये श्याम, भद्रे का रक्तं भये हरित् । पीतं धान्यादिके लाभे, पञ्चवर्ण तु सिद्धये ॥ १५ ॥ खण्डिते सन्धिते छिन्ने, रके रौद्रे च वाससि || दानं पूजा तथा होमः, स्वाध्यायो निष्फलं भवेत् ॥१६॥ वर्जयेदर्हतः पृष्ठ-मग्रतः शिवसूर्ययोः । पार्थातो ब्रह्मविष्णोच, खण्डी सर्वत्र वर्जयेत् ॥ १७॥ गणं नाडी तथा राशि, तारां राशे शमेव च । योनिवगें रिपुलभ्ये, प्रतिमायां विलोकयेत् ॥ १८॥ ॥ इति प्रतिमाऽधिकारः॥ RI अतीताब्दशतं यच्च, यच्च स्थापितमुत्तमैः । सव्यंगमपि पूज्यं स्याद्, बिम्ब तन्निष्फलं नहि ॥१॥ आरभ्यैकाङ्गलाद द्वयं, यावदेकादशाङ्गुलम् । गृहेषु बिम्ब तत्पूज्यं, प्रासादाहं तदूर्ध्वकम् ॥२॥एकं गुणे भवेत् श्रेष्ठ, व्यङ्गलं धननाश-|| नम् । ज्यङ्गुलेन भवेत् सिद्धि-बजेयेच्चतुरङ्गुलम् ॥ ३ ॥ पञ्चाङ्गुलं भवेद्वित्त-मुद्धेगं तु षडङ्गलम् । सप्ताङ्गुलेन गोवृद्धि-स्त्यजेदष्टाङ्गुलं सदा ॥४॥ नवाङ्गलं तु पुत्राय, द्रव्यहानिर्देशाङ्कलम् । एकादशाङ्गुलं बिम्ब, सर्वकामार्थसिद्धिदम् ॥ ५॥ ऊर्ध्वदृग द्रव्यनाशाय, तिर्यग्हम् भोगदा जये। श्रेयस्करी समदृष्टिः, कुलनाशे त्वधोमुखी ॥६॥ पद्मासनसमासीनो, मासानन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं, पूजां कुर्याजिनेशितुः ।। ७॥ स्नानं १ विलेपन २ विभूषणा ३ पुष्प ४ 307
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy