________________
माचा- रीशतकम्।
PAN
चालाभोपदेशं च श्रुत्वा सर्वेऽपि स्वस्थानं ब्रजन्ति, ततो दिनदशकं यावत् स्तूपपूजा कार्या नैवेद्यो मुफ्यते, भोगचो-18/श्रावकग्रक्षिप्यते, प्रतिष्ठाकारकश्च दशदिनानि एकाशनं करोति, शीलवतं च पालयति ।। ८१ ॥
हे-देवताब॥ इति गुरुस्तूपप्रतिष्ठाविधिरधिकारः॥८१॥
सरस्थापमनु श्रावकारह देवतातरः कुत्र स्वायते?, केन विधिना श्रावकाः पूजां कुर्वन्ति? उच्यते-तत्राऽर्थे श्रीउमास्वाति- नाधिकारः वाचककृतं पूजाप्रकरणमेव प्रमाणं, तच्छेद-"स्वानं पूर्वोन्मुखीभूय, प्रतीच्यां दन्तशोधनम् । उदीच्या श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वाम-भागे स्वल्पविवर्जिते । देवताबसरं कुर्यात् , सार्धहस्तोव॑भूमिके ॥२॥ नीचे-] भूमिस्थितिं कुर्याद्, देवतावसरं यदि । नीचर्नीचैस्ततोऽवश्य, सन्तत्याऽपि समं भवेत् ॥३॥ तथाऽर्चकः स्यात्पूर्वस्या, | उत्तरस्या च संमुखम् । दक्षिणस्या दिशो वर्जी, विदिग्वर्जक एव च ॥ ४॥ पश्चिमाभिमुखः कुर्यात् , पूजां च जिनमूर्तये। | तदा स्यात् सन्ततिच्छेदो, दक्षिणस्यामसन्ततिः॥५॥ आग्नेय्यां तु यदा पूजा, धनहानिदिने दिने । वायव्यां सन्तति व नैऋत्यां च कुलक्षयः ॥ ६॥ ऐशान्यां संमुखः किंचित् , सन्तति व जायते । अनिजानुकरांसेषु, मूर्भि पूजा यथाक्रमम् ॥७॥ भाले कण्ठे हृदम्भोजे, उदरे तिलकं तथा। तथा] नवभिस्तिलकैः पूजा, करणीया निरन्तरम् ॥८॥ श्रीचन्दनं विना नैव, पूजां कुर्यात् कदाचन । प्रभाते प्रथमं वास-पूजा कार्या विचक्षणः ।। ९ । मध्याहे कुसुमैः पूजा, सन्ध्यायां दीपधूपयुक् । वामाले धूपदाहः स्या-दग्रपूजाऽत्र संमुखी ॥ १०॥ अईतो दक्षिणे भागे, दीपस्य च निवेशनम् । ध्यानं
॥१५ ॥ तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ ११॥ इस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं कचित् पादयो-र्यन्मू|र्ध्वगतं धृतं
306