SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पत्रलिखितविधिः प्रमाणं, स चाऽयं शुभदिने शुभनक्षत्रे शुभवेलायां च गुरूणां स्तूप-प्रतिमाप्रतिष्ठा क्रियते, तत्र रात्रिजागरणमहोत्सवपूर्वक प्रातः संघसमर्श हकलना रविताः भारून परिझिनधीतवस्त्राः चत्वारः श्रावकाः समागच्छन्ति, तत्करेषु चतुरङ्गलाः श्राविकाः सधवाः कङ्कणं बान्ति, तद्धाले च कुडमतिलकं कुर्वन्ति, अथ ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽटोत्तरशततीर्थजलौषधीभूतान् तदभावे एकविंशतितिलकतीर्थजलौषधीभृतान् कलशान् लात्वा ऊर्वीभूय तिष्ठन्ति, ततो दशदिकपालस्थापना क्रियते, सा चैवं कार्या, ओं ही इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्मिन् जंबुद्धीपे दक्षिणभरताद्धक्षेत्रे अमुकनगरे, अमुकजिनचैत्ये इह प्रतिष्ठायां आगरछ आगच्छ बलिं गृहाण बलिं गृहाण उदयं अभ्युदयं च कुरु कुरु स्वाहा १ एवं अग्नये २ यमाय ३ नैक्रेताय ४ वरुणाय ५ वायवे ६ कुबेराय ७ ईशानाय ८ ब्रह्मणे९ नागाय १० इति । एवं ९ नव ग्रहस्थापनाऽपि कार्या, सर्वोपरि बलियाकुललपनश्रीमोचनं वासक्षेपश्च कार्याः, ततो दशदिक्षु वलिवाकुलोच्छालन कार्य, ततस्तेषु पुरुषाः पादुके पश्चामृतेन पयन्ति, ततः स्तूपपूजा कार्या, ततः सधवा स्त्री कुङ्कमहस्तौ ददाति, ततः कपूरकस्तूरीमिश्रितकेसरचन्दनाभ्यां पादुकापूजा कार्या, ततो "वर्धमानविधया" वासक्षेपः कार्यः, ततस्तदने अक्षतपुञ्जनयं कार्य, तदुपरि पूगीफलत्रयं मोच्र्य, चतुर्दिक्षु नालिकेरचतुष्टयं भक्त्वा सर्वेषां हादेयं, ततो धूपः कार्यः, ततः सधवाः स्त्रियो गायन्ति, वादित्राणि वाद्यन्ते, दानं च दीयते, गुरुभक्तिश्च क्रियते साधर्मि-18 कवात्सल्यं च विस्तरेण कार्य, ततो गीतगानवाद्यवादनपुरस्सरं श्रीसंघेन समं धर्मशालायां आगत्य श्रीगुरुपाचे प्रति R 305
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy