________________
ससारो निविद्रो असारो उढिओ बिइओ भंगो२ असारो निविट्ठो ससारो उडिओ तइओ भंगो ३ असारो निविद्रो असारो उढिओ एस चउत्धो भंगो ४ सारश्चात्र ज्ञानादिः, आदिग्रहणाद् दर्शनं चारित्रं चेति तेन ज्ञानादिना सहितो यः साधुः
स ससारो भण्यते इत्यादि ॥८॥ BI एवं प्रश्नव्याकरणे प्रथमसंवरद्वारे (१०० पत्रे ) "अंतचरएहिं" इत्यादि-व्याख्या-अन्त वल्लचणकादि, प्रान्त
तदेव भुक्तावशेष पर्युपितं वा ॥ ९॥ I ननु-यथा विधिवादेन पर्युषितद्विदलादिकग्रहणं दृश्यते तथा चरितानुवादेनाऽपि काऽपि अस्ति? उच्यते-अस्तीति,
श्रीभगवतीसूत्रे नवमशतके त्रयस्त्रिंशत्तमोद्देशके (४८४ पत्रे ), तथाहि-जमालिना पर्युषितद्विदलवलचणकादिग्रहणात् तथाहि-"तते णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि" इत्यादि । “अरसेहि अत्ति हिङ्ग्वादिभिः असंस्कृतत्वात् अविद्यमानरसैः, 'विरसेहि यत्ति-पुराणत्वात् विगतरसैः, 'अंतेहि यत्ति अरसतया सर्वधान्यान्तवर्तिभिः बलुचणकादिभिः, 'पंतेहित्ति तैरेव भुक्तावशेषत्वेन पर्युपितत्वेन वा प्रकर्षण अन्तर्वर्णित्वात् प्रान्तैः, ॥ १०॥ तथैव ज्ञाताधर्मकथायां पञ्चमाध्ययने (१११ पत्रे) सेलकाचार्यैरपि शैथिल्यावस्थायाः प्रागपि तग्रहणात् तथाहि-"तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य” इत्यादि-व्याख्या-'अंतेहि यत्ति इत्यादि अन्तैः-वल्लचणकादिभिः पान्तैः-तैरेव भुक्तावशेषः पर्युषितैः वा इत्यादि ॥ ११॥
25