________________
सामाचा- रीशतकम् ।
विचार:
इडरिकादिः, यतः ताः पर्युषितकलनीकृताः अम्लरसाः भवन्ति, आरनालस्थिताम्रफलादिः वा इति, अत्रापि पर्यु-13 पर्यपितपितशब्दस्य तथैव अर्थव्याख्यानात् ॥ ६॥ एवं ओधनियुक्तिसूत्रवृत्त्योः अपि ( ६७ पत्रे), तथाहि
द्विदलमंड| "खितं तिहा करेत्ता, दोसीणे नीणिअंमि अ वयंति । अन्नो लद्धो बहुओ, थोवं दे मा य रूसेजा ॥१४५॥ अहवा कग्रहणदोसीणं चिय, जायामो देहि दहि घयं खीरं। खीरे घयगुडपेज्जा, थोत्रं थोवं च सबस्थ॥१४॥" व्याख्या-क्षेत्रं त्रिधा कृत्वा त्रिभिः भागः विभज्य एको विभागः प्रत्युपसि एव हिण्ड्यते, अपरो मध्याहे हिण्ड्यते, अपरो (अन्त्यो) अपराहे, एवं ते भिक्षा रन्ति, कोसी नीणिनि इनदि मोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लडो बहुओ' अन्य आहारो लब्धः प्रचुरः ततश्च 'थोवं दे'त्ति स्तोकं ददस्व-स्वस्पं प्रयच्छ, 'मा य रूसेजति मा वा रोष ग्रहीष्यसि अनादरजनितम्, एतच्चाऽसौ परीक्षार्थ करोति, किं अयं लोको दानशीलोन वा? इति, अत्राऽपि 'दोसीण पदव्याख्याने पर्युपिताहारग्रहणं अनुमतं ॥७॥ पुनरपि ओघनियुक्तिः तत्र वृत्तिपाठः पर्युषितद्विदला-ऽऽहारग्रहणसंसूचकः ( १८७ पत्रे) तथाहि"अंतंतं भोक्लामि-त्ति वेसए भुंजए य तह चेव । एस ससारणिविट्ठो, ससारओ उदिओ साहू ॥ ५७१ ॥" व्याख्याइदानी ससारः कदाचिद् भोजनार्थ उपविशन् भवति कदाचिद् उपविष्टः कदाचिद् उत्थितः, एतत् प्रदर्शनाय आह'अंतते' अन्त्य-प्रत्यवरं वल्लचणकादि तदपि अन्त्यं पर्युपितं चणकादि अन्त्यं अपि अन्त्यं अन्त्यान्त्यं भक्षयिष्यामि इति,
Pl॥३७॥ एवंविधन परिणामेन उपविष्टो मण्डल्यां मुझे यः तथैव एष साधुः शुभपरिणामत्वात् ससार उपविष्टः ससारश्च उत्थितः ॥ तस्य शुभपरिणामस्य अप्रतिपतितत्वात् , एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः ससारो निविट्ठो ससारो उद्विओ १