________________
सामा० ८
पूआ तओ नाम, पयट्टो तत्थ ऊसको " ॥ ८३ ॥ इति । पुनः 'नयरम्मि धरावासे' इत्यादि कालिकाचार्यकथायां षट्प वाशत्प्रभाणगाथायां अङ्काष्टयक्ष १३८९ वर्षे श्रीधर्मप्रभसूरिकृतायां ; तथाहि
"आयरेणा बिहु पजो-सविग यो नियो मगर उठी । भय ! अथुगाहिर है, जं महे अंतेउरीणं तु ॥ ४२ ॥ "पक्खोववा सपारण-दिवसभि भत्तमेसणासुद्धं । साहूणुत्तरपारण-दिवसंमि भविस्सए बहुअं ॥ ४३ ॥” इति ॥
ननु - यदि पञ्चदश्यां पाक्षिकप्रतिक्रमणं आसीत्, तदा कथं साम्प्रतं चतुर्दश्यां विधीयते ? उच्यते - श्रीकालिकाचार्यैः आचीर्णत्वात् यदुक्तं ठाणावृत्तौ श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिभिः । तथाहि
" एवं च कारणे णं कालगायरिएहिं चउत्थीए पजोसवणं पवत्तिअं, समत्थसंघेण य अणुमन्निअं, तबसेण य पक्खिअईणि चउदसीए आयरियाणि, अन्नहा आगमुत्ताणि पुष्णिमाए'त्ति ।" एवं श्रीकालिकाचार्यकथायां अतिजीर्णायां ३६९ श्लोकमितायां अपि उक्त तथाहि
" राहणा भणिअं - जइ एवं तो चउत्थीए भवतु, सूरिहिं भणिअं एवं होउ नत्थि अणत्थो सो भणिअमागमे "आयरेणा वि पज्जोसविअ " मिति तओ हरिसवसुफुल्ललोअणेणं जंपिअं राइणा भयवं ! महापसाओ महंतो अम्हाणमशुग्गहो जओ मम अंतेउरिआणं पक्खोववासपारणए साहूणं उत्तरपारणयं भविस्सइ, तओ गिहे गंतूण समाइडिबाओ अंतेरिआओ तुम्हाण ममावसाए उववासो होही पारणेअ साहूणं उत्तरपारणयं भविस्सर, ता तत्थ अहा पवतेहिं भत्तपाणेहिं साहुणो पडिलामेह, जओ भणिअमागमे - "पहसंतगिलाणंमि अ, आगमगहणे अ लोअकरणे अ । उत्तर
85