________________
सामाचा- रीशत- कम् ।
॥४३॥
पारणगंमि अ, दाणं च बहूफलं भणिअं॥ १॥" पल्लोसवणाए अट्ठमं ति काऊण पडिवए उत्तरपारणं भवइ, तं च दट्टणं पूर्व पाक्षितमि दिणे लोगो वि साहूणं तहेव पूअं काउमादत्तो, तप्पभिई मरहट्टविसए समणपूआ लओ नाम छणो पवत्तो, एवं च,
कमतिक कारणेणं कालगायरिएहिं चउत्थीए पजोसवर्ण पवत्ति समत्तसंघेण अ अणुमन्नि तवसेण पक्खिआईणि वि चउद्दसिएशमण पंचदआयरिआणि अन्नहा आगमुत्ताणि पुणिमाएत्ति, अयं आलापक:-श्रीमदणहिल्लपत्तने पिपलियाखरतरभाण्डागारान्तर्वति- श्याम् आश्रीकालिकाचार्यकथाप्रतितो लिखितोऽस्ति, तत्प्रतिप्रान्ते च पुनः इदमपि लिखितमस्ति-"यथा श्रीखरतरगच्छे श्रीजिन- सीत् इति चन्द्रसूरिपट्टे श्रीअभयदेवसूरिहेतोः साधुजयसिंहेन श्रीकल्पपुस्तिका लिखापिता' इत्यादि । अस्यां ठाणावृत्ती श्रीकालिका- विचारः चार्यकथायां च आगमोक्तानि पाक्षिकादीनि पूर्णिमायां प्रोक्तानि । पुनः श्रीजीवानुशासनवृत्तौ, ११०६ वर्षे श्रीदेवसूरिभिः कृतायां श्रीनेमिचन्द्रसूरिशोधितायां तृतीयाधिकारे (२१ पत्रे ); तथाहि
अन्यच्च-पूज्या इहाथै बदन्ति, यदा सांवत्सरिक पञ्चम्यां आसीत तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभवन् , साम्प्रतं चतुर्थ्यां पर्युषणा, ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते इति । ननु-तपागच्छीयसूरिभिः अपि स्वकृतग्रन्थे काऽपि पाक्षिकादीनि आगमोक्तानि प्रतिपादितानि सन्ति न या? उच्यते-प्रतिपादितानि सन्ति, कथं ? तपागच्छीय-श्रीकुलमण्डनसुरिविरचितविचारामृतसङ्गाहे (२४ पत्रे ) तथैव दर्शितत्वात् , तथाहि
D ॥४३॥ एवं च कारणेणं कालगायरिएहिं चउत्थीए पजोसवणं पवत्ति सम्मत्तसंघेण य अणुमन्नि, तबसेण य पक्खिया ईणि चउद्दसिए आयरिआणि अन्नहा आगमुत्ताणि पुषिणमाए'त्ति", ठाणावृत्तौ श्रीदेवचन्द्ररिकृतायाम् ।
86