________________
सामाचा- रीशतकम्।
॥४२॥
प्रतिक्रमणं, यथा चतुर्दश्यां तथा यथा अष्टम्यां न भवति तथा चतुर्दश्यां अपि मा भवतु, किंच चतुर्दश्यां पाक्षिकप्रति- पूर्व पाक्षिक्रमणं अङ्गीकुर्वता सूत्रोक्ता पूर्णिमा विहाय चतुर्मासिकं अपि तत्र एव प्रतिक्रमणीयं, यतः चतुर्मासिके अष्टौ पक्षा भवन्ति । कप्रतिकते च तन्मते चतुर्दश्यां एव पूर्णतां अगच्छन् , पाक्षिकस्य तत्र एव करणत्वात् , अथ चतुर्मासिकसंबन्धी पक्ष प्रतिपदःमणं पंचद आरभ्यते पाक्षिकसंबन्धी तु अन्यत एव इति चेत् तहिं कोऽयं अर्धजरतीन्यायः? तथा च सति महान् सूत्रविरोधः तत्र श्याम् आईटर अर्चस्व अदर्शनात् न युक्तं एव, ततश्च कृष्णचतुर्दशीरूपं इति चेत् तहिं सकलमपि पूर्वोक्तं दूषणकदम्बकं तत्पश्चा
सीत् इति
विचार: लग्नं अनुधावति, किंच एवं चतुर्दश्यां पाक्षिकप्रतिक्रमणं कुर्वतां पूर्णमास्यां चतुर्मासिकं आचरतां चतुर्मासिकसंबन्धि तपो बाध्यते स्थानाऽमचाते पाक्षिकचतुर्मासिकयोः मध्य दिनाभावात् , ननु किमर्थ तहिन ईक्षते ? उच्यते-पाक्षिके चतुर्थस्य करणात् , चतुर्मासिके षष्ठसंभवात् मध्यं दिन अन्तरेण तच्च न घटते, तस्मात् युत्याऽपि पाक्षिकं पञ्चदश्यां एव युज्यते, पुनरपि प्रयोगो न चतुर्दश्यां पाक्षिकप्रतिक्रमणं अपूर्णपक्षत्वात् , यत्र यत्र असंपूर्ण पक्षत्वं तत्र तत्र न पाक्षिकप्रतिक्रमण | यथा दशम्यां, किंच श्रीकालिकाचार्यकथायां शतगाथाप्रमाणायां श्रीभावदेवसूरिकृतायां पक्षोपवासपारणे साधूनां अष्ट-15 मोत्सरपारणस्य प्रोकत्वात् पाक्षिक पर्व पञ्चदश्यां एव आगतं, तथाहि
8 ॥४२॥ "मम अंतेउरी पक्खोववासपारणए जओ। साइणं फासहं भसं. होही उत्तरवारणे ॥८१॥ एवं पर्व चउत्थीए, कयंत कालगसूरिणा । एअं पजोसवणाकरपं, सबसंघेण मनि ॥ ८२ ॥ साहू पूआरओ लोओ, जाजो तप्पभिई तओ । साहू