________________
माइभगिणिमादीहिं अगमित्थीहिं सद्धिं एगागिअस्स धम्मकहावि काउंण घट्टइ, किं पुण अण्णाहिं तरुणित्थीहिं सद्धिं ? "अण्णावि अप्पमत्शाम थीस कला निगु सवारियन कमणपाणभोअणे उच्चारेसु तु सविसेसो ॥ ५॥"
"भयणपयाण चउण्ह, अण्णयजुत्ते अ संजए संते । जे भिक्खू विहरेजा, अहया करेज सज्झायं ॥६॥" भयणपया चउभंगो पुबुत्तो । असणादि वा आहारे उच्चारे उच्चारिं च आचरिजाहि निट्टरमसा(हु) जहुत्तं । अन्नयरं कह जो कहेइ, ॥७॥ सो आणा| अणवत्थं, मिछत्तविराहणं तहा दुविहं, पावति जम्हा तेणं एए पया विवजेजा ॥८॥ दिद्वे संका भोगादि जम्हा एए दोसातम्हा न कप्पंति विहाराइ काउं, कारणे पुण करेन्जावि ॥ ९॥वितियपदमणप्पज्झे, गेलण्णुवसम्गरोहगिद्धाणे ।संभमभयवासासु य, खंति खमादीण निक्खमणे ॥१॥ दारगाहा-अण्णच्च अण्णप्पज्झो सो सद्याणि विहारादीणि करेजा, इआणि गेलण्णे
उद्देसंमि चउत्थे गेलण्णे जो विही समक्खाओ सो चेव य वितिअपए गिलपणे अट्ठसमुद्देसे ॥ १०॥ कंठा । इयाणि का ६ उक्सोगेत्ति तत्थिमं उदाहरणं-कुलवंसंमि पहीणे, ससगभसगेहिं होइ आहरणं । सुकुमालिअपवजा, सपञ्चवाया य फासेणं ॥११॥ इत्यादि निशीथभाष्यचूण्यौँ अष्टमोद्देशके-किंच यत्र संयत्यो भवन्ति तत्र क्षेत्रे अपि अनवस्थानं | साधूनां आस्तां विहारादि ॥२॥ तथा चोक्तं बृहत्कल्पसूत्रभाष्यवृत्तिषु द्वितीयखण्डे -"से गामंसि वा जाव राय, हाणीसि चा एगगवडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गंथाण य निग्गंथीण य एगत्तर वत्थए" ॥ अथाऽस्य सूत्रस्य कः सम्बन्धः १ इत्याह-गामनगराइएसु तेसु अ खेत्तेसु कत्थ बसिअ ? जत्थ न वसंति समणीम- k
-
-