SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ RI सामाचा- रीशत ॥३२॥ म्भासे निग्गमपहे पा, ग्रामनगरादिषु तेषु पूर्वसूत्रोक्तेषु क्षेत्रेषु कुन वस्तव्यं इति चिन्तायां अनेन सूत्रेण प्रतिपाद्यते, मा NRI साधूनां यत्र अभ्यासे" प्रतिश्रयासन्ने "निर्गमपथे वा" निर्गमनद्वारे श्रमण्यो न वसति भवन्ति तत्र वस्तव्यं इति । + ++ “जहासाध्वीभिः तस्स रायपुत्तस्स वेज्जेहिं अंबगा अपस्थित्ति काउं पडिसिद्धा, तहा भगवयाऽवि साहूर्ण अभपडिसेवा इह परत्थ य स विडाअपस्थित्ति काउं पडिसिद्धा, तप्परिहरणे या ओष इत्थीपसुपंडगसंसत्ताए बसहीए संजयखेत्ते अज ठाययं ॥" एता- निषेध वता साधुभिः साध्वीभिः समं न विहर्त्तव्यम् , यत्र च साधवः साध्वीः प्रतिक्षेत्रान्तरं नयन्ति, तत्रापि अमी एव न-नाधिकारी यन्ति, नाऽन्ये । यदुक्तं, पञ्चाना=आचार्योपाध्यायप्रवकस्थविरगणावच्छेदकानां एकतरः संयतीः नयति, ताश्च स्वीसाथेन मर्म संविग्नेन परिमानवरया नेतन्या । इति बृहत्कल्पभाष्ये चतुर्थोदेशके ॥ ३॥ | गणधरस्य एव साध्वीनां क्षेत्रान्तरनयने अधिकारः, तत्प्रकारश्च निशीथभाष्यचूणों अष्टमोद्देशके जीतकल्पे च प्रोक्तः-"जया , खेत्ताओ खेतं संजतीओ संचारिजति तदा निभए निराबाहे साहू पुरओ ठिआ, ताओ भगओ पहिआ आगच्छति, भयाइ कारणे पुण साधूनां पुरओ मग्गओ संजतीतो संचारिजति, तया निभए निराबाहे साहू पुरओ ठिआ ताओय मग्गओ पट्टिआ आगच्छति, भयाइकारणे पुण साधूणं पुरओ मग्गओ पक्खापक्खियं वा समंतओ वा ठिआगच्छति, "णिपच गाहा"संजतीणं संबंधिणो जे संजया तेहिं सहिओगणधरो अप्पवितिओ अप्पतितिओ वा निपच्चवाए णेति सपञ्चवाए सत्येण सम णेति, जो या संजओ सहस्सजोधाती सत्थे वा कयकरणो तेण सहिओ णेति, “उभयहा गाहा" एगे आयरिआ भणंति पुरओ विठिआ र संयतीतो गच्छंति, किं कारणम् ? आह, काइअसण्णाणिवेडसंजयं मा वइणीए लहिति सोववइणि तम्हा पुरओ गच्छंतु तं ण *CRk 64
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy