________________
जुज्जति कम्हा ? तासिं अविणओ भण्णति 'लोगविरुद्धं च तम्हा उभयं जयणाए कारेजा, का जयणा ? जत्थ एगो काइ-1 असणं योसिरति, तत्य सबेपि चिट्ठति, ततो ( संजइओ) वि चिट्ठते दहूं मग्गतो चेव चिट्ठति, ताओ वि पिढओ सरीरचिंतं करेंति एवं दोसा न भवंति" इत्यादि। साध्वीनां क्षेत्रान्तरनेता गणधरश्च ईदृग् इष्यते"पिअधम्मे दढधम्मे, संविग्गेऽवजाओअतेजस्सी । संगहुक्म्गह कुसलो, सुत्तत्वविऊ गणाहिबई ॥१॥" व्याख्या-"पिअधम्मो०" प्रिय इष्टो धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मः, यस्तु तस्मिन् एव धर्म दृढो द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मो राजदन्तादिवत् दृढशब्दस्य पूर्वनिपातः, संविग्नो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगः सदैव त्रस्तमानसत्वात् , भावतो यः संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले संप्रेक्षते-'किं मया कृतं?, किंवा कर्तव्य| शेष!, किं वा शक्यमपि तपःकर्मादिकं किं अहं न करोमि ?' इत्यादि, "वज्जित्ति" अकारमशेषाद् अवद्य-पार्प, सूचनात् । सूत्रं इति कृत्वा तद्भीरुः अवद्यभीरुः, ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति, 'संग्रहो' द्रव्यतो वस्त्रादिमिः भावतः सूत्राभ्यां, 'उपग्रहो' द्रव्यत औषधादिभिः, भावतो ज्ञानादिभिः, एतयोः संयति
विषययोः संग्रहोपग्रहयोः कुशलः, तथा 'सूत्रार्थविद्' गीतार्थः, एष एवंविधो गणधराधिपतिः आर्यिकाणां गणधरः स्थापदिनीयः। अथ ओजस्वी इति व्याचष्टे