________________
!
सामाचा
रीशतकम् ।
॥ ३१ ॥
रिअं निडुरं असमणपाउन कहं कहे कहतं वा साहिज्जति तं सेवमाणे आवज्जइ चाउम्मासिवं परिहारङ्काणं अणुग्धाइयं” इत्यादि इति श्रीनिशीथेऽष्टमोदेशके ॥ उक्तः सप्तमः, इदानीं अष्टमः "तस्स इमो संबंधी कहितो"“कहिया खलु आगारा, ते उ कहिं ? कतिविहा? य विशेया । अगंतागारादीसुं, सविगारविहारमादीया ॥ १ ॥" सत्तममस्स अंतसुते (इ) त्थी पुरिसागारा कहिता, ते कहिं हवेज ? अगंतागारादिसु, ते आगंतागारादी इहं समति कतिविहा गामे अगारा निष्णेया । इह अवरूवियाणि
व्याख्या - एगो साहू एगाए इत्थिआए सद्धिं समाणं गामाओ गामंतरं विहारो अहवा गयागयं चंक्रमणं सज्झायं करेइ, • असणादिअं वा आहारेति उच्चारं पासवणं वा परिवेइ, एगो एगत्थिआए सद्धिं विहारभूमिं गच्छति, अणारिआ कामकहा' निरन्तरं या अप्पियं कह कहेति, काम निडरकहाओ एता चेव असमणपाजग्गा, अथवा देसभक्तकहादी जा संजमोवकारिका ण भवति, स्सा सबा असमणपाडग्गा ॥
"अगं तगारे आरामागारे कुलावसत्थे । पुरिसित्थिएगऽणेगे चटकभयणा, दुयक्खेऽवि ||२||” एगो एगिथिए सद्धिं, एगो अणेगित्यीए सार्द्धं, अणेगा एगिथिए सद्धिं, अणेगा अणेगिथिए सद्धिं जा कामकहा सा उ होइ अणारिया तत्थ लोइया | णरवाहणदधिकथा लोगुत्तरिया तरंगवती मलयवती मगधसेणादी, चउत्तरिया निहुरभल्लीकहणं भागवय दो सखामणया ॥ ३ ॥ "अवि मायरं पि सद्धिं, कहावि एगाणियस्स पडिसिद्धा । किं पुण ? अगारिगादी, तरुणित्थीणं सहगयस्व ॥ ४ ॥”
62
साधूनां साध्वीभिः
समं विहा रनिषेधा
धिकारः ।
६
॥ ३१ ॥