________________
मामा-मादत्त्वा नमस्कारत्रयं कथयित्वा मधुरस्वरेण व्यकाक्षरं सावधानचित्तः सूत्रार्थ मनसि चिन्तयन् बंदिससूत्रं गुणयति श्रोता-1|
आता का श्रावक-परीशतरश्च पूर्वोक्तविधिना कायोत्सर्ग कृत्वा शृण्वन्ति । ततः सूत्रसमाप्तौ नमस्कारेण पारयित्वा सर्वेऽप्यूर्व स्थित्वैव नमस्कारत्रयं
तिक्रमण कम्। पठित्वा उपविश्य नमस्कारत्रय-सामायिकसूत्रत्रयपूर्व, “इच्छामि पडिक्कमिजं जो मे पक्खिओ अइयारो कओ" इत्यादि- विपिन दंडक पठित्वा, साधुः साधुप्रतिक्रमणसूत्र, श्राद्धः श्राद्धप्रतिक्रमणसूत्रं भणति । श्रावकस्तु एको गुर्वादेशेन कथयति अन्ये
धिकारः शृण्वन्तीति गच्छप्रवृत्तिः, तत उत्थाय "अम्भुदिओमि आराहणाएत्ति" दंडकं पठित्वा श्रमानमणदानेन कथयति "इच्छाकारेण संदिसह भगवन् मूलगुण-उचरगुणातिचारविशुद्धिनिमित्तं करेमि काउस्सगं", गुरुब्रूते “करेह तत इच्छं करेमि भंते इच्छामि ठाभि काउस्सगं अन्नत्थूसस्सिएण"मित्यादि भणित्वा प्रतिक्रमणेन न शुद्धानां अतिचाराणां विशुद्ध्यर्थ द्वादशचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । चातुर्मासिके कायोत्सर्गे विंशतिचतुर्विंशतिस्तवचिन्तनं कुर्यात् , तथा सांवत्सरिके
कायोत्सर्गे च चत्वारिंशञ्चतुर्विशतिस्तवान् नमस्कारमेकमधिकं च चिन्तयेत् , ततः पारयित्वा चतुर्विंशतिस्तवमेकं कथयित्वा | 8 उपविश्य मुखवत्रिका प्रतिलेख्य वन्दनकद्वयं दत्त्वा, इच्छाकारेण संदिसह भगवन् समत्तखामणेणं अम्भुटिओमि अम्भि-11 तर पक्खियं चउमासियं संवरछरियं खामेडं इत्यादिना समाप्तक्षामणकं विधत्ते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति पुण्यवन्त त्रीणि त्रीणि नमस्कार कही च्यार खमासमण देइ पक्षिय चउमासिय संवच्छरिय खामणां खामह, ततः साधवः क्षामणासूत्रालापर्कः बारचतुष्टयं क्षामयन्ति । श्राद्धस्तु चतुर्भिश्छोभवन्दनैः भूतलव्यस्तमस्तको कारचतुष्टयं बीन् श्रीन नमस्कारान् भणति, उकं च हेतुगर्भे- . .
ग
232