________________
"सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पजते अखामणयं, तह चउरो छोभवंदणया ॥१॥" तदन्ते गुरवो भणन्ति 'नित्थारगपारगाहोह'त्ति ततः सर्वे भणन्ति 'इच्छं इच्छामो अणुसहि इति हेतुगर्भे । तरुणप्रभसूरिबालावबोधे सु पूर्व सर्वेऽपि 'इच्छामो अणुसटिमिति भणन्ति, ततो गुरुते 'नित्थारगपारगाहोहति । अत्रान्तरे इदं 'पाखीनइ लेखई' इत्यादिकं वाक्यं श्रीतरुणप्रभसूरिबालाययोधविधिप्रपादौ लिखितं नाऽस्ति, तथापि आचारदिनकरे लिखितमस्ति, तथाहि-"पाखिनइ एक उपवासु अथवा बी आंबिल अथवा तिण्ह नीवी च्यार एकास अथवा बीसहस्ससज्झाय एतलइ तपश्चर्याणि करी यथा शक्ति पक्षदिवसमाहे प्रवेश करिज्यो, ततो गुरुब्रूते पुण्यवन्तो पाखिने लेखा। एक उपवास बी-आंबिल तिहि नीवी च्यार एकासणां अथवा वीसहस्रसज्झाय करी एक उपवासन पूरपूरिज्यो, पाखिनई थानके देवसिक भणिज्यो, ततः सर्वेऽपि भणन्ति तहत्ति । चातुर्मासिकप्रतिक्रमणे एतत्सर्व द्विगुणं वाच्यं, | सांवत्सरिकप्रतिक्रमणे त्रिगुणं वाध्य, परमेतद्वार्तिकविधिः तरुणप्रभसूरिकृतवालावबोधादौ लिखितो नाऽस्ति, ततो वन्दनकं दत्त्वा देवसिकप्रतिक्रमणं पूर्ववत्कार्य, नवरं भवनदेवतास्तुतिरधिका कथ्यते, तत्र हेतुगर्ने हेतुर्यथा-क्षेत्रदेवतायाः प्रत्यहं स्मृती भवनस्य क्षेत्रान्तरगतत्वेन भवनदेव्या अपि स्मृतिः कृतव, तथापि पर्वदिने तस्या अपि बहुमानाईत्वात् कायोत्सर्गः साक्षात् क्रियते, पाक्षिकादिपर्वत्रयेऽपि । विधिप्रपायां तु प्रोक्तं "संवच्छरिए भवणदेवया काउस्सग्गो न कीरइ न य थुई, असझाइ काउस्सम्यो विन कीरई" इति । पर्वत्रयेऽपि गुरुणा वर्धमानस्तुतित्रये कधिते चाऽन्ये वर्धमानस्तुति भणन्ति । श्रीखरतरगच्छे सति तद्गोत्रीयादिश्रावके जयतिहुयणनमस्कारं बोहित्थरागोत्रीयः