SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम् । ॥ १६७ ॥ श्रावको वक्ति १ देववन्दने स्तुतिं श्रीमालगोत्रीयः २ स्तोत्रावसरे अजितशान्तिस्तव एव कथ्यते, तत्राऽपि लूणीयागोत्रीयः कथयति ३ लघुस्तवस्थाने च उवसग्गहरं स्तोत्रं पठ्यते, तत्राऽपि गणधरगोत्रीय एव कथयति ४ पाक्षिकचातुर्मासिकप्रतिक्रमणे यदि अस्वाध्यायो न भवेत्, तदा असज्झाय कायोत्सर्गश्चतुर्विंशतिस्तत्र चतुष्टय चिन्तनरूपोऽधिकः क्रियते । अन्नाऽपि पाक्षिकादिप्रतिक्रमणे पञ्चविधाचारशुद्धिः तत्तत्सूत्रानुसारेण स्वयं ज्ञेया, सा चैवं संभाव्यते- ज्ञानादिगुण वत् प्रतिपत्तिरूपत्वाद्वन्दन कानि संबुद्धक्षामणकानि च ज्ञानाचारस्य १ | १२|२०|४०| लोगस्स कायोत्सर्गानन्तरं प्रकट चतुर्विंशतिस्तवचिन्तनेन दर्शनाचारस्य २ अतिचारा लोचनप्रत्येकक्षामणक बृहलघुपाक्षिकसूत्र कथन समाप्तिपाक्षिकक्षामणकादिभिः चारित्राचारस्य ३ चतुर्थ तपः प्रतिपत्ति १२/२०१४ ० १ लोगस्स कायोत्सर्गादिभिर्वाह्याभ्यन्तरतप आचारस्य ४ सर्वैरपि तैः सम्यगाराधितः वीर्याचारस्य ५ शुद्धिः क्रियते । यत्तु ज्ञानाद्याचारसूत्राणां व्यतिक्रमपाठः तत्र तत्तद्भगच्छसामाचार्यादिप्रमाणं संभाव्यते ॥ ८४ ॥ ॥ इति प्रतिक्रमणानुक्रमाधिकारः ॥ ८४ ॥ ननु - श्री खरतरगच्छ श्राद्धानां पौषधग्रहणे कोऽनुक्रमः १, कुत्र उक्तश्च ? उच्यते - अत्रार्थे श्री जिनप्रभसूरिविनिर्मित- श्रीवि धिप्रपाप्रतिपादितपाठ एव प्रमाणं सचाड्यं - " सपयं पुबलिंगिओ पोसहविहि संखेवेण भणइ जम्मिदिणे सावओ साविआ वा पोसहं गिण्णहि तम्मि-दिणे, अप्पभाए चैव वावारंतर चाएण गहिअपोसहोवगरणो पोसहसालाए साधुसमीधे वा गच्छइ, तओ इरियावहियं पडिक्कमित्र गुरुसमीचे ठेवणायरियसमीके या खमासमणदुगपुत्रं पोसहमुहपत्तिं पडिले 234 पौषधग्रह[णाधिकारः ८५ ॥ १६७ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy