________________
234
हिअ पढमखमासमणेण पोसहं संदिसाविअ वीअखमासमणेण पोसहं ठारमित्ति भणइ, तओ बंदिय नमुकारतिगं कट्टिय करेमि भंते पोसह मिच्चाइ दंडगं वोसिरामि पज्जंतं भणड़, तओ पुत्तविहिणा सामाइयं गिण्हर, वासासु कट्ठासणं सेसइमासेसु पाउंछणं च संदिसावेमि अउवडती अज्ञार्य करतो पडिकमणवेलं जाव पडिवालिअ पभाइअं पडिक्कमइ", अत्र श्रीतरुणप्रभसूरिवचसा साधुवत् बहुवेलं संदि० बहुवेलं करेमि त्ति क्षमाश्रमणद्वयं दत्ते । तओ आयरियं उवज्झायं सबसाहूं बंद तओ जइ पडिलेहणाए सबेला ताहे सज्झायं करेइ, जायाए अ पडिलेहणाए वेलाए खमासमणदुगेण पडिलेहणं संदिसावेमि पडिलेहणं करेमि त्ति भणिय मुहपोत्तिअं पडिलेहर, एवं खमासमणदुगेण अंगपडिलेहणं करेइ, इत्थ अंगसद्देण अंगट्टि कडिपट्टाइ ने इड् गीयत्था ।" अत्रान्तरे पहिरणउ पडिलेही थापनाचार्य पडिलेहइ इति श्रीतरुणप्रभसूरिवचनं, तओ ठेवणायरियं पडिलेहिता नवकारतिगेणं ठविअ कडिपट्ट्यं पडिलेहिअ पुणो मुहपत्तिं पडिलेहित्ता | खमासमणदुर्गेण उबहिपडिलेहणं संदिसाधिअ कंवलवत्थाई, अवरण्हे पुण वत्थकंवलाई पडिलेहइ । तओ पोसहसालं पमज्जिअ कज्जयं विहिए परिदुविअ, इरियं पडिकमिअ सज्झायं संदिसाविअ गुणणपढणच्छयवायणवक्खाणसवणाइ करेइ । अत्राऽवसरे ईर्यापथिकी प्रतिक्रमणानन्तरं श्रीतरुणप्रभसूरिबालाववोधपाठ एवं, तथाहि - " एकखमासमणे सज्झायं संदिसावेमि भणी, बीअ खमासमणे सज्झायं करेमि इसउ भाइ, पछड़ वइसीकरी विधिसु सज्झाय करइ ।” अथ श्रीतरुणप्रभसूरिवालावरोधादौ प्रोकं नाऽस्ति परं साप्रतं गच्छप्रवृत्त्या 'उपपन्नं केवलं नाणं' इति पर्यन्तमुपदेशमालासूत्रं जानुभ्यां स्थित्वा गुणयन्ति, जओ गुरुसुं पडिकमिडं न हुबइ अथवा गुरुसुं पडिकमिउं हुबइ ते जो उपघान करतो हुबइ