SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ मणेणं अब्भुद्धिओमि अभितर पक्खियं-चउम्मासिअं-संवच्छरिअं या खामेमि" इत्यादि, ततो वन्दनकद्धयं ददाति, ततो "देवसि आलोइ पडिकतं पक्खि-घाउम्मासि-संयच्छरि वा पडिकमावेह" गुरुइँते “सम्म पडिक्कमह त्ति ।" तत इच्छमिति भणित्वा यः पाक्षिकसूत्रं भणति स सामायिकसूत्रं "इच्छामि पडिक्कमिडं जो मे पक्खिओ चउम्मासिओ संवरिओ अइयारो कओ" इत्यादि सूत्रं भणिया एकक्षाशमणेन "गलियसुत्तं संदिसावेमि द्वि० क्षमा० पक्खियसुत्तं कडूमि ति" भणित्वा नमस्कारत्रयं पठित्वा पाक्षिकसूत्रं पठति । ये च साधुश्रावकाः शृण्वन्ति ते तदा किं कुर्युरित्याहसामायिकसूत्रं उत्सर्गसूत्रं तस्सुत्तरीसूत्रं च पठित्वा कायोत्सर्ग कुर्वन्ति, कायोत्सर्गकरणशक्त्यभावे उपविष्टा अपि शृण्वन्ति, परं प्रान्ते सर्वेऽप्युत्थाय कायोत्सर्ग कुर्वन्ति । यदुक्तं श्रीविधिप्रपायां, तथाहि-"बंदणं दाऊं भणइ देवसि आलोइअं पडिक्कतं पक्खियं पडिकमावेह, तओ गुरुणा सम्म पडिकमहेति भणिय सामाइयसुत्तं उस्सम्गसुत्तं च भणिय खमासमणेण पक्खियमुत्तं संदिसावेमि पुणो खमासमणेण पक्लियसुत्तं कहेमि त्ति भणित्वा नमुक्कारतिगं कड्डिय पक्खियसुत्तं भणइ जे य सुत्तं सुणति ते उस्सम्गसुत्ताणतरं तस्सुत्तरीकरणेणं ति दंडगं कड्डिय काउस्सग्गे ठंति" इति । तरुणप्रभसूरिकृतबालावबोधे तु ये कायोत्सर्ग कृत्वा शृण्वन्ति तेषामयमेवाऽनुक्रमः पोकोऽस्ति, अथ च यः सूत्र भणति तस्य कर्तव्य ताऽनुक्रमो न उक्तोऽस्ति । अथ ये श्राद्धाः श्रीगुरुं विना प्रतिकामन्ति ते तु एवं कुर्वन्ति, तथाहि-एक: श्रावकः श्रीस्थासपनाचार्याने समागत्य एकक्षमाश्रमणदानेन वक्ति इच्छाकारेण “संदिसह भगवन् सूत्रं संदिसाहुं" गुरुर्वक्ति "संदिसावेह" पुनर्द्वि० क्ष० भगवन् सूत्रं कहूं, गुरुर्वक्ति भणहे ति, तत इच्छमिति भणित्वा ऊर्वीभूय हस्तदर्य संयोज्य मुखे मुखयस्त्रिका 23/
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy