________________
कम्।
सामाचा
खंसि आयरिअअवज्झाएहिं विजमाणेहिं कल्लसरीरेणं जो बहुए सुए अहीए ?, अहो णं मते इहलोकपडिबद्धेणं परलो- देवानां रीशत
गपरंमुहेणं विसयतिसिएणं णो दोहे सामनपरिआए अणुपालिए २ अहो णं मए इड्डिरससायगरुएणं भोगामिसगिद्धेणं विरतिधर्म णो विसुद्धे चरित्ते फासिए ३" इति । पुनर्देवानां धर्मित्वप्रतिपादकं औपपातिकसूत्रे (४३ पत्रे), तथाहि
विना सर्वे "धम्मज्झाणे चरबिहे चउप्पडोआरे पन्नत्ते, ते जहा आणाविजए १ अवायविजए २ वियागविजए ३ संठाणविजए ४,
धर्मा इत्य॥१०८॥ धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-आणारुई १ निसग्गरुई २ उबदेसरुई ३ सुत्तराई ४, धम्मस्स णं
धिकार: झाणस्स चत्तारि आलंत्रणा पन्नत्ता, तं जहा-वायणा १ पुच्छणा २ परिअट्टणा ३ धम्मकहा ४, धम्मस्स णं झाणस्स | चित्तारि अणुप्पेहाओ पंचत्ताओ तंजहा-अणिञ्चाणुप्पेहा १ असरणाणुप्पेहा २ एगत्ताणुप्पेहा ३ संसाराणुप्पेहा ४", इत्यत्र
आलापकचतुष्टये ये आज्ञारुच्युपदेशरुचिप्रमुखा धर्मध्यानप्रकारा धर्मलक्षणानि धर्मानुप्रेक्ष्याश्चेति, तत्सर्व देवेषु विद्यते | ततो धर्मभाजस्ते इह व आरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले तु आसेव्यतया इति "चउप्पडोयारे"त्ति चतुर्बु. भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य तचतुष्प्रत्यवतारमिति, 'आणा-1 विजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनं । इत्यर्थः, एवं शेषपदानि अपि, नवरं अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाक:-कर्मफलं, संस्थानानि-लोकद्वीपसमु- ॥१०॥ द्राद्याकृतयः । पुनरेतादृशेषु धर्मिषु देवेषु सत्सु ये देवा अधर्मिण इति पूत्कुर्वन्ति ते स्वकीयं बोधिबीजं दुर्लभं कुर्वन्तीति ज्ञेयं, यदुक्तं श्रीस्थानाङ्गसूत्रे पश्चमस्थाने द्वितीयोदेशके ( ३२१ पत्रे), तथाहि
इह व आरौद्रे पा प्रत्यवतारः समवताविषय, प्राकृतत्वात् फल, संस्थानानि-लोकमान्तीति
सन परिहार्यतया साधुनितारो वक्ष्यमाणस्वरूपी व आणाविजयं आज्ञागुणाना
216