SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ समक्षं मैथुनसेवामपि तदाशातनाभीत्या न कुर्वन्तीति दृढं तेषां धर्मित्वं तत्पाठो यथा - "पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरवंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिबाई भोगभोगाई भुंजमाणे विहरित्तए, नो तिट्ठे समट्ठे, से केणट्टेणं भंते ! एवं वुच्चइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए, ? अज्जो चमरस्य णं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएस गोलबट्टसमुग्गएसु बहूओ जिसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्व असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण व देवीण य अच्चणिजाओ पूअणिजाओ बंदणिजाओ नम॑सणिज्जाओ सकारणिजाओ सम्माणजिजाओं कलाणं मंगलं देवयं वेइअं पज्जुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू से तेणट्टेणं अज्जो ! एवं बुच्चइ - णो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरि - तए 1 पभू णं अज्जो ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंति चउसट्टीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहिं य देवीहिं य सद्धिं संपरिवडे महयाहय जाव भुंजमाणे विहरित्तए केवलं परिआरिडिए णो चेव णं मेहुणवत्तियं" इति । पुनः श्रीस्थानाङ्गसूत्रे तृतीयस्थानके तृतीयोदेशके ( १४४ पत्रे ) देवानां त्रिधा परितापना प्रोक्ताऽस्ति ततो यदि एतादृशं पश्चात्तापं | कुर्वन्ति तदा तेषां विशेषतो धर्मित्वं तदालापको यथा तिहिं ठाणेहिं देवे परितप्पेजा, तं जहा - अहो णं मते संते बले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभि 215
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy