________________
सामाचा
रीशत
कम् ।
१०७ ॥
अधर्मत्वं समागतं, परं "ज्ञानदर्शनचारित्राणि मोक्षमार्गः” इत्युक्तत्वात्, न तु मोक्षमार्गमाश्रित्य । पुनः श्रीस्थानांगे तृतीयस्थाने चतुर्योदेशके ( १५४ को ), तथाहि-----
" तिविहा आराहणा पन्नत्ता, तं जहा नाणाराहणा दंसणाराहणा चरिताराहणा" इत्युक्तत्वात् देवेषु ज्ञानाराधना दर्शनाराधना २ चेति आराधनाद्वयं विद्यते ततः कथमधर्मित्वम् १ १ ॥
पुनः श्रूयतां श्रीस्थानांगतृतीयस्थानके चतुर्थोद्देशके ( १७३ पत्रे ), “तिबिहे धम्मे भगवया पन्नत्ते, तं जहा अधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातितं भवति, जया सुज्झातिअं भवति तदा सुतवरिसधं भवति, से सुअधिज्झिते सुज्झाति सुतवस्सिए सुतक्खाते णं भगवया धम्मे पत्ते," इत्युक्तत्वादेवानां वीतराग| वन्दनादिशुभध्यानवतां धर्मित्वमेव । पुनः श्रीजम्बूद्वीपप्रज्ञस्यां ( १५८ पत्रे ) प्रोक्तं केsपि देवा जिनभक्तया केsपि देवा धर्म इति कृत्वा जिनदंष्ट्रा गृह्णन्ति तेषु धर्म एवाऽऽस्ते, तत्पाठो यथा
"तए णं से सके देविंदे देवराया भगवओ तित्थगरस्त जवरिलं दाहिणं सकहं गेण्डर, ईसाणे देविंदे देवराया वरिलं धामं सकहं गिरहति, चमरे असुरिंदे असुरराया हिट्टिलं दाहिणं सकहं गिण्हति, वली वइरोअणिंदे वइरो - अणराया हिट्टिले वामं सकहं गिन्हति, अवसेसा भवणवइ जाव बेमाणि देवा जहारिहं अवसेसाई [ अंगमंगाई ] अंगुवंगाई, केई जिणभत्तीए केई जिअमेअंतिकट्टु केई धम्मोति कट्टु गिव्हंति ।” पुनः श्रीभगवतीसूत्रे दशमशतके चतुर्थोदेशके ( ५०३ पत्रे ), धमरेन्द्रादय ईशानेन्द्रान्ता देवा माणवकचैत्यस्थितसमुद्रकान्तरवर्तिजिनदंष्ट्रा !
214
देवानां
विरति धर्म
विना सर्वे
धर्मा इत्य
चिकारः
४३
11 2019 11