________________
ठिते धम्मं चैव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधस्मे ठिए अधम्मं चेव उवसंपज्जित्ताणं विहरड़, संजया संजय धम्माधम्मे ठिते । धम्माधम्मं उवसंपज्जिचाणं विहरति, से तेण्डेणं जाब ठिए । जीवा णं भंते 1 किं धम्मे ठिआ अधम्मे ठिआ धम्माधम्मे ठिआ गोयमा ! जीवा धम्मेवि ठिआ अधम्मेवि ठिआ धम्माधम्मेवि ठिआ, नेरइआणं पुच्छा ! गोयमा ! नेरइआ नो धम्मे ठिआ अधम्मेठिआ नो धम्माधम्मे ठिआ, एवं जाब चडरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिआ नो धम्मे ठिआ अधम्मे ठिआ धम्माधम्मेवि ठिआ, मणुस्सा जहा जीवा, वाणमंतरजोइसि अवेमाणिया जहा नेरइया x x x x अनउत्थिया णं भंते 1 एवं आइक्रांति जाव परूति एवं खलु समणा पंडिआ समणोत्रासया घालपंडिआ जस्स णं एगपाणाएवि दंडे अणिक्खित्ते से णं एतबालेत्ति वत्तवं सिआ, से कहमेयं भंते ! एवं गोयमा ! जवणं ते अण्णउत्थिया एवं आइक्वंति जाव वराक्षं सिआ, जे ते एत्रमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिआ समष्णोवासमा बालपंडिआ जस्त णं एग पाणाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तवं सिआ ॥ जीवा णं भंते ! किं बाला पंडिआ बालपंडिआ ? गोयमा ? जीवा चालावि पंडिआ वि वालपंडिआ वि, नेरइयाणं पुच्छा, गोयमा ! नेरइया बाला नो पंडिआ नो बालपंडिआ, एवं जाव चउरिंदियाणं । पंचिदिअतिरिक्खजोणिया पुच्छा गोयमा १ पंचिं| दियतिरिक्खजोणिया बाला नो पंडिआ बालपंडिआ बि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया " | अत्राऽयं परमार्थः देवानां असंयतत्वं १ अविरतत्वं २ अप्रत्याख्यानपापकर्मकत्वं ३ च प्रतिपादितं तेन चारित्रमाश्रित्य
21.3